________________
पंचम परिच्छेद
[ १७९
प्रासादचैत्यनिलयामरवक्षनाट्य
पालारिकोष्ठकसुगोपुरसंयुतंच । एवंविधं ानुपमं किल मणपंच चक्रे हि षडाधगुणयोजनाधिस्तर तारा(संवानितकन) तस्मिन्ननोऽमरपतिप्रमुखाः समस्ता
विद्याधरामरनरोरगकिन्नराधाः । गन्धर्वदिक्पतिफणीश्वरचऋत्ति
यक्षादयोऽपि सकलाश्च समागतास्ते ।।१६।। अथास्रवः पंचभिराशु तस्मिन्
यत्कालभूपालककोशसंस्थम् । कापोतनीलासितवुष्टलेश्या
वणैरोषस्तु सुचित्रितं यत् ॥२०॥ मध्ये समोहायतसूत्रबद्ध
त्वाशामुमेन प्रतिभासमानम् । पानीय सर्वामरसम्मुखं तैः
संस्थापितं तद् कर्मचापम् ।।२१॥(युग्मम्) प्रवर्तते तत्र च यावदेवं
तायत्ततो या रमणीयरूपा। सदा हि शुद्धस्फटिकाभदेहा
रत्नत्रयाला कृतरम्यकण्ठो ॥२२॥ पूणेन्दुबिम्बप्रतिमानना या
नीलोत्पलस्पद्धिविशालनेत्रा। हस्ते गृहोतामलतत्त्वमाला सैव प्रपन्ना बारमुक्तिलक्ष्मीः ॥२३॥ (युग्मम्)