SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पंचम परिच्छेद [ १७९ प्रासादचैत्यनिलयामरवक्षनाट्य पालारिकोष्ठकसुगोपुरसंयुतंच । एवंविधं ानुपमं किल मणपंच चक्रे हि षडाधगुणयोजनाधिस्तर तारा(संवानितकन) तस्मिन्ननोऽमरपतिप्रमुखाः समस्ता विद्याधरामरनरोरगकिन्नराधाः । गन्धर्वदिक्पतिफणीश्वरचऋत्ति यक्षादयोऽपि सकलाश्च समागतास्ते ।।१६।। अथास्रवः पंचभिराशु तस्मिन् यत्कालभूपालककोशसंस्थम् । कापोतनीलासितवुष्टलेश्या वणैरोषस्तु सुचित्रितं यत् ॥२०॥ मध्ये समोहायतसूत्रबद्ध त्वाशामुमेन प्रतिभासमानम् । पानीय सर्वामरसम्मुखं तैः संस्थापितं तद् कर्मचापम् ।।२१॥(युग्मम्) प्रवर्तते तत्र च यावदेवं तायत्ततो या रमणीयरूपा। सदा हि शुद्धस्फटिकाभदेहा रत्नत्रयाला कृतरम्यकण्ठो ॥२२॥ पूणेन्दुबिम्बप्रतिमानना या नीलोत्पलस्पद्धिविशालनेत्रा। हस्ते गृहोतामलतत्त्वमाला सैव प्रपन्ना बारमुक्तिलक्ष्मीः ॥२३॥ (युग्मम्)
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy