SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७८ ] मदनपराजय आकण्यं सर्व वरवर्णन सद् भूत्वा ततो हष्टममाऽप्रवीत् (उवाच) सः । दयेऽधुनाऽलं पुनरेव गत्या स्वया प्रतीन्द्रं कथनीयमेवम् ॥१२॥ प्रस्थापयामः स्वसुतां भवद्भिः __ स्वयंवरायं रचनाऽशु कार्या । पानीयते कर्मधनुविशालं यत्कालभूपालकमन्दिरस्थम् ॥१३॥ मुरमा समस्तं सोच हास। शीघ्रच मोक्षादथ निर्गता सा । सम्प्राप्य शक प्रति तत् समस्तं दया हि वृत्तान्तमचीकथत् सा ॥१४॥ सकलमिति च श्रुत्वा क्षिप्रमाहूय यक्षं धनबमथ सुरेशस्तं प्रतीवं बभाषे । सकलसुरनराणां मानसालावकार समवशरणसंज मण्डपं है (वं ) कुरुष्य ॥१५॥ श्रुत्वेवमिन्द्रवचनं धनदः स तस्मिन् सोपानविंशतिसहस्रविराजमानम् । भुङ्गारतालकलशध्वजनामरोघ. श्वेतातपत्रवरवर्पणसंयुतंच ॥१६॥ स्तम्भप्रतोलिनिधिमार्गतटाकवल्ली प्रोधानपघटहाटकवेदिकाभिः । विभाजितं विमलमौक्तिकभासमानं द्वारैः सुतोरणयुतैः सहितं चतुभिः ॥१७॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy