Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
चतुर्थ परिच्छेद
[ १५७ कुवंती भुवनत्रयस्य कवलं देवेन्द्रकम्पप्रदा यात्यन्सच्छलपालका तबला ब्रह्मादिकषुर्जया।७६।
एवंविधा सम्प्राप्य मदनाभिमुखा(खी) तस्थौ । ततस्तामाशिनीमवलोक्य मुकुलितकरकमलो मनो विनयालापः प्रशंसयामास । तद्यथा
जितलोकनया त्वंच स्वमचिन्स्यपराक्रमा । मानापमानवा त्वंच विधा त्वं भुवनेश्वरी ॥७७।। स्वं च ज्ञानवती......... बाह्मो त्वं शब्दब्रह्मत्वाविश्वव्याप्ता च वैष्णवी ॥७॥ प्राप्तासि सर्वभाषात्वं तस्मात् त्वं देवमातृका । पुष्टं स्थाणि भुलायाभुता जगत् कृशम् ।।७।। तस्मात्वं च जगन्माता सकसानन्दधायिनी । निघण्टनाटकच्छन्दस्तव्याकरणानि च ।।६।। इत्याचं त्वद्यतो जातं तस्मात्वं श्रुतदेवता । त्वं पना स्पाद (स्या ह्य) जन्मत्वात्वमेका हि जगस्त्रिया
॥५१॥ एवं बहुभिः(बहु) प्रकारः स्तोत्रः स्तुत्या
__ जगत्प्रिया( याम् )। इति श्रुत्वा च सन्तुष्टा प्रोवाचेति तमाशिनी ।।२।। हे मदन, पूर्यताम् । ममाह्वाने कि कार्य तत्कथय ।
ततः स्मरो जगाव-हे परमेश्वरि, अनेन ममाखिलं सन्य भङ्गमानीतम् । तस्मात्तव स्मरणं कृतम् । अधना येन केनोपायेन मां रक्षसि घेवदह जोवामि, नान्यथा । यतस्तव जपेन जयवानहं तव पराजयन पराजयं गमिष्यामि । एवं तस्य

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195