Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
१७० ]
मदनपराजय
बनो मया त्यक्तवर्षः कृतोऽस्ति । तत्कथं वो भयकारणम् ? अन्यच्च
विषहीनो यथा सो दन्तहीनो पथा गजः । नविरहितः सिंहः सैन्यहीनो यथा नृपः ।।६३|| शस्त्रहीनो यथा शूरो गतबंष्ट्रो यथा किटिः। नेत्रहीनो यथा स्याम्रो गुणहीन यथा धनुः ।।४।। शृङ्गविनेव महिषो निकण्डरिव शूकरः । तथाऽयमस्ति पंचेषगत शौर्यबलायुधः ॥१५॥
(सन्मानितकम्) एवं जिनवचनमाकर्य तत्र शुक्लध्यानबोरोऽवादीतदेव, यास्याम्यहम् । ममादेशं देहि । पर किषिद्धणियामि सहवधारय । एवं तावत्सर्वज्ञाख्योऽसि । सर्व जानाति । तत्कथमस्य पापस्य वरिणः सहचरो दीयते ? कोऽयं हेतुः ? किन मारयसि ?
प्रथ सर्वशो बभाषे-अरे शुक्लध्यानवीर, शृण-"करणागतमपि वैरिणं न हन्यते (हन्ति)" इति राजधर्मः । यत
"कि पाणिना परधनग्रहणोद्यतेन कि पाणिना परवधूस्तनलम्पटेन ? किं पाणिना गलगृहीतवनीपोन कि पाणिना शरणसंस्थितघातकेन ? ॥२०॥"
अन्यच्च, यवभीष्टं तदस्माकं सिद्धम् । तदभुना किमनेन होन प्रयोजनम् ?

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195