________________
१६२ ]
मदनपराजय
नागदेव प्रसंग मत ना
त होकर अधीर हो ही रहा था इसलिए जैसे ही मोहने संग्राम भूमिसे भाग जानेका उसे परामर्श दिया वह तुरन्त ही बहस चल पड़ा।
जिस प्रकार प्रचण्ड पवनसे ग्राहत मेघ खण्ड-खण्ड होकर उड़ जाता है, सिंहके भय से हाथी भाग जाता है और सूर्य किरणोंसे विमदिल अन्धकार विलीन हो जाता है उसी प्रकार जिनराजकी बारावर्षा श्राहत काम भी संग्राम-भूमिसे भाग निकला ।
* १७ अथ निर्गते मदने क्षीणाङ्गो मोहः पवनप्रहताभ्रमिव जिनसैन्यं क्षणमेकं प्रतिस्खलितवान् । ततो जिनेनोक्तम्- धरे मोह बराक, गच्छ गच्छ कि बुथा मनुं - मिच्छसि ? एतarकण्यं मोह ग्राह-हे जिन, किमेवं वदसि ? पुरा मया सह सङ्ग्रामं कुरु । यतो मय जीविते स्थिते मनोऽयं केन जेतव्यः ? अन्यच्च, स्वाम्यर्थे भूत्येन प्राणत्यागः कर्त्तव्यो न पलायनम् । उक्तं च
" जितेन लभ्यते लक्ष्मी तेनापि सुराङ्गनाः । क्षणविध्वंसिनी ( नः ) काया ( याः ) का चिन्ता
मरणे रणे ।। १७ ।। "
तथा च
"स्वाम्यर्थे यस्त्यजेत् प्राणान् भूत्यो भक्तिसमन्वितः । लोके कीत्तिर्यशस्तस्य परत्रे चोत्तमा गतिः ।। १८ ।। "
अन्यच्च
"स्वाम्यर्थे ब्राह्मणार्थे च गवार्थे स्त्रीकृतेऽथवा । स्थानार्थे यस्त्यजेत् प्राणांस्तस्य लोकः सनातनः ||१६|| "
एवं तयोजनमोहोर्यावद्रणविवादः परस्परं वर्तते तावद्धर्मध्यानेन (नः) समर क्रुद्ध ेनाग्रतः (क्रोप्रतः ) स्थित्वा