SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६२ ] मदनपराजय नागदेव प्रसंग मत ना त होकर अधीर हो ही रहा था इसलिए जैसे ही मोहने संग्राम भूमिसे भाग जानेका उसे परामर्श दिया वह तुरन्त ही बहस चल पड़ा। जिस प्रकार प्रचण्ड पवनसे ग्राहत मेघ खण्ड-खण्ड होकर उड़ जाता है, सिंहके भय से हाथी भाग जाता है और सूर्य किरणोंसे विमदिल अन्धकार विलीन हो जाता है उसी प्रकार जिनराजकी बारावर्षा श्राहत काम भी संग्राम-भूमिसे भाग निकला । * १७ अथ निर्गते मदने क्षीणाङ्गो मोहः पवनप्रहताभ्रमिव जिनसैन्यं क्षणमेकं प्रतिस्खलितवान् । ततो जिनेनोक्तम्- धरे मोह बराक, गच्छ गच्छ कि बुथा मनुं - मिच्छसि ? एतarकण्यं मोह ग्राह-हे जिन, किमेवं वदसि ? पुरा मया सह सङ्ग्रामं कुरु । यतो मय जीविते स्थिते मनोऽयं केन जेतव्यः ? अन्यच्च, स्वाम्यर्थे भूत्येन प्राणत्यागः कर्त्तव्यो न पलायनम् । उक्तं च " जितेन लभ्यते लक्ष्मी तेनापि सुराङ्गनाः । क्षणविध्वंसिनी ( नः ) काया ( याः ) का चिन्ता मरणे रणे ।। १७ ।। " तथा च "स्वाम्यर्थे यस्त्यजेत् प्राणान् भूत्यो भक्तिसमन्वितः । लोके कीत्तिर्यशस्तस्य परत्रे चोत्तमा गतिः ।। १८ ।। " अन्यच्च "स्वाम्यर्थे ब्राह्मणार्थे च गवार्थे स्त्रीकृतेऽथवा । स्थानार्थे यस्त्यजेत् प्राणांस्तस्य लोकः सनातनः ||१६|| " एवं तयोजनमोहोर्यावद्रणविवादः परस्परं वर्तते तावद्धर्मध्यानेन (नः) समर क्रुद्ध ेनाग्रतः (क्रोप्रतः ) स्थित्वा
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy