Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
चतुर्थ परिच्छेद
[१४५
एवं तं प्रकृतिसमूहं महादुर्जयं दृष्ट्वा जिनसैन्यं सभयं भूत्वा प्रकम्पितम् । तदा केवलज्ञानकोरेण सामायिकच्छेदोपस्थापन परिहार विशुद्धिसूक्ष्मसाम्परायययाख्यातमिति पञ्चविधचारित्रविण्यायुधधातः प्रकृतिसमूहागितः। ततो मोहमल्लं समराङ्गणे हस्था धरातले मूर्छान्यितः पातितः । ततोऽनन्तरं पुनरुन्मूच्छितो भूत्वा अनाचारखङ्ग करतले गृहोत्रा स ऋ खमना यावत्सम्मुखमागच्छति तावत्केवलज्ञानेनानुकम्पाफरी करे धत्वा सम्मुखं स्थित्वा स मोहो निर्ममत्वमुद्गरेण हतो जर्जरितशिरा प्राक्रन्दनं कुस्त्रियशासुरनरविद्याधरविद्यमानो परातले पातितः। एवं प्रभूतघातहन्यमानो यदा मोहवीरः प्रपतितस्तका वृत्तासमवलोक्य पी मदन प्रति गाया प्रणम्योवाच-भो देव देव, त्रैलोक्यशिल्पो मोहमालो भङ्ग मतः । अन्यच्च जिनसैन्येन सकलसंन्यं भङ्गमानीतम् । तच्छोघ्र देवेन कालवञ्चना क्रियते ।।
तच्छ स्वा रस्योक्तम्-देव, बहिरात्मायं बन्दी युक्तमेतद्वदति । यथा गमनोपायो भवति तथा क्रियते (ताम) । अपरं स्वभावेन शुभतरं भवति । तत्किमनेन वृथाऽभिमानेन प्रयोजनम् । तदवश्यं गम्यते (ताम् ), नात्र स्थातव्यम् ।
ततः प्रीतिः प्राह-हे सखि, किं भगिष्यसि ? मूर्योऽमम् । पापात्माध्यम् । महाऽऽग्रहो । यत:
प्राग्रहश्च प्रहश्चथ द्वावेतो लोकदेरिणौ।
ग्रह एकाकिन हन्ति, प्राग्रहः सर्वनाशकः ॥६॥ ततो जिनस्य जयश्रीश्चास्माकं बंधव्यं केन वार्यते ।

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195