Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
१४]
मदनपराजय
जिनबलं यायद दृष्टं तायन्मोहनरेन्द्रः कोपं गत्वा सम्मुखो पावनागस्य तमस्तम्भमारोपिसवान् । ततो मोहमरेन्द्रः प्राहअरे रे केवलझानवीर, इतरो भय । यदि यो नोषि तततरं मम सम्मुखमागछ । अथवा यम्मम घातभयान्विभेषि तच्छीघ्र याहि याहि । कि ते मरणेन प्रयोजनम् ।
ततः केवलज्ञानवीरः स ऋद्धमनो (नाः) भूत्वाऽवोचतपरे अधम, किमेतज्जल्पसि ? वदानी सारे स्वां न जयामि तमिनचरणद्रोहकोऽहं भवामि । ततः समरक बन मोहेन प्राशाकामुकात्तस्य केवलज्ञानवीरस्योपरि गारवत्रयबाणाबली मुक्ता। ततः केवलज्ञानयोरेण रस्नत्रयबाणेनान्तराले विध्वंसिता । भूयोऽपि केवलज्ञानधीरेण समाधिस्थानं धुत्वा उपशममार्गगेन वक्षःस्थले विद्धः समूछो भूमण्डले पातितः । तत्क्षणायुम्माछितो भूत्वा तस्य केवलज्ञानबोरस्योपरि प्रमावमाणावली निक्षेप । ततः केवलज्ञानवीरेण षडावश्यकमाणेस्त्रयोदशविषधारित्रवानिवारिता । भूयोऽपि केवलज्ञानेन मोहः प्रचारितः-'अरे रे मोह, स्वधनुरेतद्रक्ष रक्ष' इति भणित्वा निर्ममत्वबाणेम तस्य मोहवीरस्य करतलस्थं कामुक चिच्छेद । ततो मोहेन तस्योपरि मदान्धगजघटाः संप्रेषिताः । ततः केवलेन निजकरिघटाभिः संबद्धाः, पाचादुपशमधातेन विध्वंसिताः । तदा मोहवीरः प्रकृतिसमूहमानन्देन प्रेरितवान् । तद्यथा
प्रकृति निचयभीता भूधराः संचलम्ति त्रिवशनरभुजङ्गाः कम्पमाना अवन्ति । प्रचलति वसुधाऽलं सागरा व्याकुलाः स्युः प्रकृतिवरसमूहे प्रेरित वृत्तमेवम् ।।६४॥

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195