Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 143
________________ १४२ ] मदनपराजय 3 १२ ततोऽनन्तरं लोकत्रयशल्यो मोहमल्लोऽनङ्गचरणौ प्रणम्य स्वसंन्यमावास्य निर्गतस्तत्र यत्र केबलशानवीरप्रभृतयस्तिष्ठन्ति, सेः सह मिलितः । तद्यथापंचेन्द्रियः पंचमहानतानि तथा व शुक्लेन सहासरोद्रो । रणाङ्गणे वा मिलितास्त्रिशल्या योगैः सहेभश्च यथा मृगेन्द्राः ॥६ ॥ तत्त्वः सहार्था मिसिता भवेशाः स्वाचारवीरैः सह । चालबाश्च । समादमाभ्यां सह रागरोषौ मुखः सहार्था मिलितास्त्रि वण्डाः ।।६२॥ पदार्थवीरः सह चानयाश्च धर्मः सहाण्टादशोषवीराः । प्रब्रह्मवीरःसह ब्रह्मवीरास्तपोऽभिधानश्च कषायवीरा॥६३ एवमादि यो यस्य सम्मुखो जातः स तेन सह मिलितः । ततोऽनन्तरं परमेश्वरेणानन्देन सिस्वरूपनामानं स्वरशास्थान प्रडमारवषम्-महो सिद्धस्वरूप, पुराऽस्मसन्यस्म भङ्गः केन प्रकारेण संभातः ? अब स सिद्धस्वरूपो जजल्पदेव, उपशमणिमूमो यावत् स्थितं तावद्भङ्गमा (भामा) गत(गतः)स्यसंन्यस्य । तदधुना क्षकश्रेणिमारोहति चेत्तववश्यं जयवनविष्यति । तथाकयं जिनो जहर्ष । ततो बभाण-ग्रहो सिखस्वरूप, तहि स्ममेव मे सैन्यं क्षपकणिमूमावाकडं कुरु । तदाकर्ण्य स सिद्धस्वरूपो जिनसैन्यं क्षपकश्रेमिभूमावारूढं कृतवान् । तरवलोक्य जिनोऽति सन्तुतोष । * १२ इस बोच लोकत्रयमें शल्य स्वरूप मोमल्लने कामके चरणों में प्रणाम किया और अपनी सेनाको धीरज बंधाकर जहाँ

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195