SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४२ ] मदनपराजय 3 १२ ततोऽनन्तरं लोकत्रयशल्यो मोहमल्लोऽनङ्गचरणौ प्रणम्य स्वसंन्यमावास्य निर्गतस्तत्र यत्र केबलशानवीरप्रभृतयस्तिष्ठन्ति, सेः सह मिलितः । तद्यथापंचेन्द्रियः पंचमहानतानि तथा व शुक्लेन सहासरोद्रो । रणाङ्गणे वा मिलितास्त्रिशल्या योगैः सहेभश्च यथा मृगेन्द्राः ॥६ ॥ तत्त्वः सहार्था मिसिता भवेशाः स्वाचारवीरैः सह । चालबाश्च । समादमाभ्यां सह रागरोषौ मुखः सहार्था मिलितास्त्रि वण्डाः ।।६२॥ पदार्थवीरः सह चानयाश्च धर्मः सहाण्टादशोषवीराः । प्रब्रह्मवीरःसह ब्रह्मवीरास्तपोऽभिधानश्च कषायवीरा॥६३ एवमादि यो यस्य सम्मुखो जातः स तेन सह मिलितः । ततोऽनन्तरं परमेश्वरेणानन्देन सिस्वरूपनामानं स्वरशास्थान प्रडमारवषम्-महो सिद्धस्वरूप, पुराऽस्मसन्यस्म भङ्गः केन प्रकारेण संभातः ? अब स सिद्धस्वरूपो जजल्पदेव, उपशमणिमूमो यावत् स्थितं तावद्भङ्गमा (भामा) गत(गतः)स्यसंन्यस्य । तदधुना क्षकश्रेणिमारोहति चेत्तववश्यं जयवनविष्यति । तथाकयं जिनो जहर्ष । ततो बभाण-ग्रहो सिखस्वरूप, तहि स्ममेव मे सैन्यं क्षपकणिमूमावाकडं कुरु । तदाकर्ण्य स सिद्धस्वरूपो जिनसैन्यं क्षपकश्रेमिभूमावारूढं कृतवान् । तरवलोक्य जिनोऽति सन्तुतोष । * १२ इस बोच लोकत्रयमें शल्य स्वरूप मोमल्लने कामके चरणों में प्रणाम किया और अपनी सेनाको धीरज बंधाकर जहाँ
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy