________________
१४२ ]
मदनपराजय
3 १२ ततोऽनन्तरं लोकत्रयशल्यो मोहमल्लोऽनङ्गचरणौ प्रणम्य स्वसंन्यमावास्य निर्गतस्तत्र यत्र केबलशानवीरप्रभृतयस्तिष्ठन्ति, सेः सह मिलितः । तद्यथापंचेन्द्रियः पंचमहानतानि तथा व शुक्लेन सहासरोद्रो । रणाङ्गणे वा मिलितास्त्रिशल्या योगैः सहेभश्च यथा
मृगेन्द्राः ॥६ ॥ तत्त्वः सहार्था मिसिता भवेशाः स्वाचारवीरैः सह ।
चालबाश्च । समादमाभ्यां सह रागरोषौ मुखः सहार्था मिलितास्त्रि
वण्डाः ।।६२॥ पदार्थवीरः सह चानयाश्च धर्मः सहाण्टादशोषवीराः । प्रब्रह्मवीरःसह ब्रह्मवीरास्तपोऽभिधानश्च कषायवीरा॥६३ एवमादि यो यस्य सम्मुखो जातः स तेन सह मिलितः ।
ततोऽनन्तरं परमेश्वरेणानन्देन सिस्वरूपनामानं स्वरशास्थान प्रडमारवषम्-महो सिद्धस्वरूप, पुराऽस्मसन्यस्म भङ्गः केन प्रकारेण संभातः ? अब स सिद्धस्वरूपो जजल्पदेव, उपशमणिमूमो यावत् स्थितं तावद्भङ्गमा (भामा) गत(गतः)स्यसंन्यस्य । तदधुना क्षकश्रेणिमारोहति चेत्तववश्यं जयवनविष्यति । तथाकयं जिनो जहर्ष । ततो बभाण-ग्रहो सिखस्वरूप, तहि स्ममेव मे सैन्यं क्षपकणिमूमावाकडं कुरु । तदाकर्ण्य स सिद्धस्वरूपो जिनसैन्यं क्षपकश्रेमिभूमावारूढं कृतवान् । तरवलोक्य जिनोऽति सन्तुतोष ।
* १२ इस बोच लोकत्रयमें शल्य स्वरूप मोमल्लने कामके चरणों में प्रणाम किया और अपनी सेनाको धीरज बंधाकर जहाँ