SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४] मदनपराजय जिनबलं यायद दृष्टं तायन्मोहनरेन्द्रः कोपं गत्वा सम्मुखो पावनागस्य तमस्तम्भमारोपिसवान् । ततो मोहमरेन्द्रः प्राहअरे रे केवलझानवीर, इतरो भय । यदि यो नोषि तततरं मम सम्मुखमागछ । अथवा यम्मम घातभयान्विभेषि तच्छीघ्र याहि याहि । कि ते मरणेन प्रयोजनम् । ततः केवलज्ञानवीरः स ऋद्धमनो (नाः) भूत्वाऽवोचतपरे अधम, किमेतज्जल्पसि ? वदानी सारे स्वां न जयामि तमिनचरणद्रोहकोऽहं भवामि । ततः समरक बन मोहेन प्राशाकामुकात्तस्य केवलज्ञानवीरस्योपरि गारवत्रयबाणाबली मुक्ता। ततः केवलज्ञानयोरेण रस्नत्रयबाणेनान्तराले विध्वंसिता । भूयोऽपि केवलज्ञानधीरेण समाधिस्थानं धुत्वा उपशममार्गगेन वक्षःस्थले विद्धः समूछो भूमण्डले पातितः । तत्क्षणायुम्माछितो भूत्वा तस्य केवलज्ञानबोरस्योपरि प्रमावमाणावली निक्षेप । ततः केवलज्ञानवीरेण षडावश्यकमाणेस्त्रयोदशविषधारित्रवानिवारिता । भूयोऽपि केवलज्ञानेन मोहः प्रचारितः-'अरे रे मोह, स्वधनुरेतद्रक्ष रक्ष' इति भणित्वा निर्ममत्वबाणेम तस्य मोहवीरस्य करतलस्थं कामुक चिच्छेद । ततो मोहेन तस्योपरि मदान्धगजघटाः संप्रेषिताः । ततः केवलेन निजकरिघटाभिः संबद्धाः, पाचादुपशमधातेन विध्वंसिताः । तदा मोहवीरः प्रकृतिसमूहमानन्देन प्रेरितवान् । तद्यथा प्रकृति निचयभीता भूधराः संचलम्ति त्रिवशनरभुजङ्गाः कम्पमाना अवन्ति । प्रचलति वसुधाऽलं सागरा व्याकुलाः स्युः प्रकृतिवरसमूहे प्रेरित वृत्तमेवम् ।।६४॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy