________________
चतुर्थ परिच्छेद
[१४५
एवं तं प्रकृतिसमूहं महादुर्जयं दृष्ट्वा जिनसैन्यं सभयं भूत्वा प्रकम्पितम् । तदा केवलज्ञानकोरेण सामायिकच्छेदोपस्थापन परिहार विशुद्धिसूक्ष्मसाम्परायययाख्यातमिति पञ्चविधचारित्रविण्यायुधधातः प्रकृतिसमूहागितः। ततो मोहमल्लं समराङ्गणे हस्था धरातले मूर्छान्यितः पातितः । ततोऽनन्तरं पुनरुन्मूच्छितो भूत्वा अनाचारखङ्ग करतले गृहोत्रा स ऋ खमना यावत्सम्मुखमागच्छति तावत्केवलज्ञानेनानुकम्पाफरी करे धत्वा सम्मुखं स्थित्वा स मोहो निर्ममत्वमुद्गरेण हतो जर्जरितशिरा प्राक्रन्दनं कुस्त्रियशासुरनरविद्याधरविद्यमानो परातले पातितः। एवं प्रभूतघातहन्यमानो यदा मोहवीरः प्रपतितस्तका वृत्तासमवलोक्य पी मदन प्रति गाया प्रणम्योवाच-भो देव देव, त्रैलोक्यशिल्पो मोहमालो भङ्ग मतः । अन्यच्च जिनसैन्येन सकलसंन्यं भङ्गमानीतम् । तच्छोघ्र देवेन कालवञ्चना क्रियते ।।
तच्छ स्वा रस्योक्तम्-देव, बहिरात्मायं बन्दी युक्तमेतद्वदति । यथा गमनोपायो भवति तथा क्रियते (ताम) । अपरं स्वभावेन शुभतरं भवति । तत्किमनेन वृथाऽभिमानेन प्रयोजनम् । तदवश्यं गम्यते (ताम् ), नात्र स्थातव्यम् ।
ततः प्रीतिः प्राह-हे सखि, किं भगिष्यसि ? मूर्योऽमम् । पापात्माध्यम् । महाऽऽग्रहो । यत:
प्राग्रहश्च प्रहश्चथ द्वावेतो लोकदेरिणौ।
ग्रह एकाकिन हन्ति, प्राग्रहः सर्वनाशकः ॥६॥ ततो जिनस्य जयश्रीश्चास्माकं बंधव्यं केन वार्यते ।