SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ मदनपराजय स्वामिन, यद्येवमन्तकाले भाप: मारणं सरिक बाद सागारधर्माचरणं व्यर्थम् ? तदाकर्ण्य ते मुनयो विहस्य प्रोच:-हे पुत्रि, न भवत्येवम् । न भावो भ्यर्थो न वाऽऽधरणम् । तच्छणु । यस्य हि जीवस्य शुभधर्माचरणवर्तमानस्याप्यन्तकाले यदि कथमध्यशुभो भावः समुत्पद्यते, ततस्तद्भाववशात् तादृशीं गति प्राप्नोति । ततः स्वल्पतरं भुक्त्वा पञ्चाच्छुभगति लभते । यतः स्थितिच्छेदोऽस्ति परं गतिच्छेवो नास्ति । अत एव नोभयं व्यर्थम् । तत्तव भर्ताऽसौ जिनदतः कतिपयदिवसर्दषु रत्वे निवृत्ते देवगति प्राप्स्यति । एवं मुनिवधनं श्रुत्वा मुनि प्रणम्य सा जिनदत्ता स्वगृहमाययो । अतो धर्म ब्रमः भरणे या मतिर्यस्य सा गतिर्भवति ध्र वम् । यथाऽभूज्जिनवत्ताख्यः स्वाङ्गनार्तेन वर्तुरः ।। एवमुक्त्वा तस्य कृमिरूपस्य पंचनमस्कारान् दी। ततः शोन षोडशे स्वर्गे देवोजनि । असोऽहं ब्रवोमि भ्यर्थमात न कर्त्तव्यमा त्तियंग्गतिभंवेत् । यथाऽभूद्ध मसेनाख्यः पक्के चरिके कृमिः ॥ * १६ मुनिराजको बात सुनकर जिनदत्ता फिर प्रश्न करने लगी। उसने पूछा- महाराज, अन्त समय मेरे पतिके मन में क्या भाव उदित हुआ था? मुनिराज कहने लगे-पुत्रि, जिनदत्त अपने अन्तिम समय में महान् ज्वरसे पीड़ित हुप्रा .और तुम्हारा इष्ट वियोगजन्य प्रार्तध्यान करते-करते ही उसका प्राण-पखेरू उड़ गया। इस कारण ही वह तुम्हारे आँगनको बावड़ीमें मेंढक पर्याय में उत्पन्न हुआ है। ___ मुनिराजका उत्तर सुनकर जिनदत्ताने फिर पूछा-महाराज, जब अन्त समयके भावोंके अनुसार ही गतिबन्ध होला है तो श्रावकों
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy