Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ किश्चित् प्रास्ताविकम् कसूत्र-क्षामणकसूत्रे विशेये, केवलं पाक्षिकप्रतिक्रान्ती यत्र पाक्षिकशब्दस्तत्र चातुर्मासिक-सांवत्सरिक शब्दप्रयोगो यथायोग विधेयः॥ सूत्रत्रितयस्यास्य कः प्रणेता? कश्च प्रणेतृसमयः? कश्च त्रयाणामपि सूत्राणामभिधेयविषयः' इत्यादिकं निखिलं तु प्रोफे सरोपाधिक-सूर्यपूरवास्तव्य-श्रीयुत हीरालालेन उपोद्घातप्रस्तावे गूजरभाषायां लिपीकृतमतो मया न तद्विषयका प्रयासो वितन्यते । जिज्ञासुभिः स उपोद्घात एव सम्यगवलोकनीयः । श्रेष्ठि देवचन्द्र लालभाइ-जैन-पुस्तकोद्वारफंडाऽऽख्यसंस्थाया सम्यक श्रुतप्रचारविषयोऽयं प्रयासोऽतीवप्रशंसनीयोऽम्यैरपि भन्येरनुकरणीय इति निवेदयति-पूज्यप्रवराऽऽचार्यवर्य श्री विजयमोहनसूरिपट्टाल द्वाराराध्यपादाचार्य विजयप्रतापरिचरणाज| मधुवतो विजयधर्मसूरिः ॥ घाटकोपर-वि.सं २००७ भीमवासरे नेमिजिनजन्मकल्याणकदिनम् ॥ -श्री वीरसंवत् २४७७ मंगलवासरे. सत्याना माध-दाबानिया, इसी श्रीव साशनी प्रेरणा३५ विनातिन सीरी सरतमा महत्वपूष्य “ प्रास्तावि"&ासमणसुआदि II લખી માપવા માટે અમે પૂજ્ય આચાર્ય શ્રીવિજયધર્મસૂરિજીના અનહદ ઋણી છીએ. विषयक ता. ७-८-1641 મિતીચંદ મગનભાઇ ચાકસી भे. १२टी-41. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120