Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ श्रमणसूत्रम् ॥ ३॥ Jain Education Intern इच्छामि पडिक्कमि जो मे देवसिओ अइआरो कओ, काइओ, वाइओ माणसिओ उस्सुत्तो, उम्मग्गो अकप्पो, अकरणिज्जो, दुज्जाओ, दुविचितिओ, अणायारो, अणिच्छियवो, असमणपाउग्गो, नाणे, दंसणे, चरिते, सुए, साइमाए, तिन्हं गुत्तीणं, चउन्हें कसायाणं, पंचण्डं महत्र्वयाणं छण्हें जीवनिकायाणं, सत्तण्हं पिंडेसणं अहं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअ जं विराहिअं तस्स मिच्छामि दुक्कडं ॥ ५ ॥ इच्छामि प्रतिक्रमितुं निवर्त्तितुं, तस्येति योगः, यो मया देवसिकोऽतिचारः कृतः कायेन कृतः कायिकः, एवं वाचिकः मानसिक ऊ सूत्रात्ः, उत्सूत्रतः सूत्रानुक्तः, अत एवोन्मार्गः क्षायोपशमभावरूपमार्गात् औदयिकभावगमनं अत एवाऽकल्पः, कल्प आचारश्चरणकरण रूपव्यापारः तदतीतः अत एवा करणीयः उक्तः कायिको वाचिकश्व, मानसिकं प्राह, दुयतः आर्त्तरौद्रध्यानरूप एकाग्रचित्ततया, अत एवाऽनाचारः साधूनामनाचरणीयोऽत एवाऽश्रमणप्रायोग्यः क विषयेsaare इत्याह-ज्ञाने दर्शने चारित्रे भेदेनाह श्रुते मत्यादिज्ञानोपलक्षणं, तत्राऽकालस्वाध्यायविपरीतार्थकथनादिरतिचारः, चारित्राचारमाह-तिह० गुप्तयः प्रसिद्धाः, पिंडेपणाः सप्त इमाः असंसृष्टा हस्तमात्राभ्यां, असंसट्टे हत्थे, असंसट्टे मत्ते' ॥ १ ॥ उद्धृता स्वयोगेन स्थाल्या भोजनजातं ॥ २ ॥ 'असंसट्टे मत्ते संसट्टे हत्थे, असंसडे हत्थे संसट्टे वा मत्ते' ॥ ३ ॥ असलेया बल्लादि गृहतः ॥ ४ ॥ अवगृहीना भोजनकाले शरावायुपहितं भोजनजातं ॥ ५ ॥ प्रगृहीता आत्मार्थमेव यत् अभ्युद्घृत ॥ ६ ॥ उजितधर्मा यत् त्यागाह ॥ ७ ॥ अत्र यत् खंडितं देशतो भग्नं, यद्विराधितं सर्वतो भग्नं, तस्य मिथ्या मे दुःकृतं ॥ ५ ॥ एवमोघातिचारस्यसमा सेनप्रतिक्रमणमुक्तं साम्प्रतं गमनागमनातिचारमधिकृत्याहः For Private & Personal Use Only अवचूरिसमलंकृतम् । ॥३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120