Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्रं
अवचूरि
समलंकृतम्
STARA
से किं तमित्यादि छडा यावत् , इदं प्रश्नसूत्रमादावुपन्यस्यन्निदं शापयति, पृछतो विनेयस्य, 'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः इत्येतस्यैव श्रुतं देयं नान्यस्य, यतः-" आमे घडे निहत्तं । जहा जलं तं घडं विणासेइ ॥ इह सिद्धांतरहस्सं। अप्पाहारं विणासेइ "॥१॥ अयोग्यश्रुतप्रदाने च तस्य यदकल्याणं, तहातृकृतमेव, से शब्दोऽथशब्दार्थ, स च वाक्योपन्यासार्थः, ततः किं तद्वस्तु महाव्रतोच्चारणा, अथवा प्राकृतशैल्यिाभिधेयवलिंगवचनानि स्युरिति न्यायात्का सा महाव्रतोचारणा? एवं प्रश्ने कृते सति गुरुः शिष्यवचनानुरोधेनादरार्थ किञ्चिच्छिष्योक्तमुच्चार्याह-महावतोच्चारणा पञ्चविधा प्राप्ता प्ररूपिता, प्रथमांतिमजिनयोस्तीथें रात्रिभोजनविरमणं पाएं च । पञ्चविधत्वमुपदर्शयन्नाह
तं जहा-सव्वाओ पाणाइवायाओ वेरमणं१। सवाओ मुसावायाओ वेरमणं । सव्वाओ अदिनादा| णाओ वेरमणं ३ । सवाओ मेहुणाओ वेरमणं ४ । सव्वाओ परिग्गहाओ रमणं ५। सव्वाओ राईभोअणाओ वेरमणं ॥६॥
COMMAA%E5%
। 'तं जहा'-तद्यथेत्युपदशनार्थः, सर्वस्मात्सर्वस्वमेदयुक्तादने वक्ष्यमाणस्वरूपात्प्राणातिपाताद्विरणम् , पवमनेऽपि ॥ ६॥ एवं सामान्येन बतषट्कमुक्त्वा विशेषतस्तत्स्वरूपमाह
तत्य स्खलु पढमे भंते महब्बए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पच्चक्खामि, से सुहमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाएज्जा, नेवन्नेहिं पाणे अइवायाविना, पाणे अइवायंते वि अन्ने
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120