Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ अवचूरिसमलंकृतम् । अनेन चैकग्रहणाजातीयग्रहणमिति न्यायाचतुर्विधः प्राणातिपात उपलक्षितः, अतस्तदभिधानायाहपाक्षिकसूत्र 30 से पाणाइवाए चउबिहे पन्नत्ते । तं जहा-दब्बओ खित्तओ कालओ भावओ । दव्वओ णं पाणाइवाए छसु जीवनिकाएसु । खित्तओ णं पाणाइवाए सव्वलोए । कालओ णं पाणाइवाए दिआ वा हा राओ वा । भावओ णं पाणाइवाए रागेण वा दोसेण वा ॥ ८ ॥ 'सेत्ति' सः प्राणातिपातः चतुर्विधः प्रक्षप्तो जिनरुक्तस्तद्यथा, द्रव्यतः द्रव्यप्राधान्यमाथित्य, एवं क्षेत्रमनीकत्येत्यादि, पता8 नेव मेदान् ध्याचष्टे, द्रव्यत इति व्याण्येयपदपरामर्शः, णमिति सर्वत्र वाक्याल कारे, प्राणातिपातः षट्सु जीवनिकायेषु सूक्ष्मादि मेद मिनेसु प्राणिगणेषु सम्भवतीति शेषः, क्षेत्रतः सर्वलोके तिर्यगलोकादिभेदभिने भवने, कालतो दिवा रात्री चा, भावतो* रागेण मांसादिभक्षणाघभिप्रायलक्षणेन, द्वेषेण शत्रुहननादिपरिणामस्वरूपेण द्रव्यभावपदसमुत्था चतुर्भलिका चात्र, तद्यथा-द्रव्यतोहिंसा भावतश्च, यथा व्याधेन वधोधतेन मृगे हते सति । अन्या द्रव्यतो, न भावतः, इयं चेर्यादिसमितस्य साधोः कारणे गच्छतः स्यात् । एका भावतो न द्रव्यतः, मुक्त बाणे शिलादिना स्खलिते। न द्रव्यतो न भावतः, अयं तु शून्य । अथ प्राणातिपातस्यैवातीतकालकृतस्य सविशेषनिन्दामाह PERSONAVRA MA% %BOODCHIN जे मए इमस्स धम्मस्स केवलिपण्णत्तस्स अहिस्सालक्खणस्स सञ्चाहिट्टियस्स विणयमूलस्स खतिप्पहाणस्स अहिरणसोवनिअस्स उवसमपभवस्स नवयंभचेरगुत्तस्स अपयमाणस्म भिक्खावित्तस्स कुक्खी ARX Jain Education Interes For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120