Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 99
________________ पाक्षिकसूत्र ॥७१ ॥ | अवचूरिसमलंकृतम् व्रतेवेव धर्म वा स्थैर्यहेतुत्वात् स्थिरत्वं निश्चलत्वम्, भवति चासनमोक्षस्य महाबतकरणश्रवणादिभ्यः संवेगातिशयान्महावतेषु धर्म वा निष्पकम्पतेति । शल्योद्धरणकारणत्वाच्छल्योद्धरणम्, धृतेश्चितसमाधेबलमवष्टम्भो धृतिवलं तत्करणत्वान्महावतोच्चारणमपि धृतिवलं, धृतिबलदं वा धीबलदं वा व्यवसायी दुष्करकरणाध्यवसायः । साध्यतेऽनेन साध्यमिति साधनमुपायस्तल्लक्षणोऽर्थः पदार्थः साधनार्थः, मोक्षाण्यपरमपुरुषार्थ निष्पत्युपाय इत्यर्थः । पापस्य निवारणं निषेधकम् । निकाचनेच निकाचना स्वमतप्रति-| पत्तिदतरनिबन्धनमित्यर्थः, शुभकर्मणां वा निकाचनाहेतुत्वाग्निकाचनमिदमुच्यते । भाव० भावस्यात्मपरिणामस्य विशोधिकारणत्वाद् | भावविशोधिर्भावनेमल्यहेतुरित्यर्थः । पडा० पताकायाश्चारित्राराधनवैजयन्त्याहरणं ग्रहणं पताकाहरणम्, लोके हि मल्लयुद्धादिषु वल. | माभरणं द्रव्यं वा ध्वजान बद्धयते, तत्र यो येन युद्धादिना गुणेन प्रकवान् भवति, स रकमध्ये पुरतो भूत्वा गृहातीति पताका | हरतीत्युच्यते। पवमत्रापि पाक्षिकादिषु महावतोच्चारणतः संजातचारित्रविशुद्धिप्रकर्षः साधुः प्रबचनोक्तायाश्चारित्राराधनपताकाया हरणं करोतीति, नियहना निष्काशना, कर्मशत्रणामात्मनगरानिर्वासनेत्यर्थः । तथा राधना अखण्डनिष्पादना, केषां गुणानां मुक्तिसा| धकजीवव्यापाराणाम् । संव. नूतनकर्मागमनिरोधहेतुः संवरस्तपो योगो व्यापारः, अथवा संवरेण पञ्चाश्रवनिरोधेन योगः सम्बन्धः | संवरयोगः । प्रशस्तध्याने उपयुक्तता संपन्नता युक्तताच समन्वितता च, विभक्तिव्यत्ययाद्शानेन सदबोधसम्पन्नतेत्यर्थः । महा. व्रतप्रतिपत्तेः सम्यग् शानफलत्वात् । परमार्थः सदभूतार्थः, अकृत्रिमपदार्थ इत्यर्थः । कश्चित्पदार्थः परमार्थोऽपि परमाणुवत् उत्तमो न स्यात्. अत आह-उत्तमार्थः उत्कृपपदार्थः, मोक्षफलसाधकत्वेन महाव्रतानां सर्ववस्तुप्रधानत्वात् । एसत्ति, लिङ्गव्यत्ययादेतन्महाव्रतोच्चारणं तीर्थकररतिरागद्वेषमथनैः, तत्र रतिश्चारित्रमोहनीयोदयजन्यस्तथाविधानन्दश्चित्तविकारः । देशितो भव्येभ्यः, प्रवेदितः, प्रवचनस्य द्वादशाङ्गस्य सारो निष्पन्दः, अतस्तेषु महानादरो विधेय इति भावः । ते च भगवन्तस्तीथङ्कराः षट्जीवनिकायानां संयम रक्षामुपलक्षणान्मृषावादादिपरिहारम् चोपदिश्य भब्येभ्यः, उपलक्षणात AGARLSSES Jain Education Interne For Private & Personel Use Only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120