Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 115
________________ अवचूरिसमलंकृतम् क्षामणक सूत्र ॥ ७ ॥ RECRUAॐॐ ॥ श्रीक्षामणकसूत्रम् ॥ (अधचूरिसमलकृतम्) यथा राजानं मङ्गलपाठका प्रतिक्रान्ते माङ्गल्य कार्ये बहुमन्यन्ते यदुत अखण्डितबलस्य ते गतः कालोन्योप्येवमेवोपस्थितः, एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण तथास्थिता एव साधव आचार्यस्य कुर्वन्ति तथेदंइच्छामि खमासमणो पियं च मे जं भे। हट्ठाणं तुद्वाणं। अप्पायंकाणं । अभग्गजोगाण। सुसीलाणं । सुध्वयाणं सायरियउवझायाणं । नाणेणं । दसणेणं । चरित्तणं । तवसा अप्पाणं भावेमाणाणं । बहुसुभेण भे दिवसोपोसहो पक्खो वइकतो। अन्नो य भे कल्लाणेणं पज्जुवडिओ। सिरसा मणसा मत्थएण वंदामि ॥ इच्छामि अभिलषामि वक्ष्यमाणं वस्तु । कुतोऽपि कारणादप्रियमपि किञ्चिदिप्यत इत्यत आह प्रियमभिमतम, च समु. चये, मे मम, किं तदित्याह-यद्रे भवतां, दृष्टानां रोगरहिताना तुष्टानां तोषवताम्, अथवेदं हर्षातिरेकप्रतिपादनार्थमेकार्थिकपदइयोपादानम्, अल्पातकानां अल्पशब्दस्याभाववचनत्वात् सद्योघातिरोगवर्जितानाम, सामान्येन पा नीरोगाणां स्तोकरोगाणां धा सर्वथा निरुजत्वस्याभावात् ज्ञानादिना आत्मानं भावयताम्, बहुशुमेनात्यर्थश्रेयसा ईषदूनशुमेन वा सर्वथा शुभाभावात् । मे इत्या. मन्त्रणे भगवन्तः, दिवसो दिनं किंविधः? पौषधः पूर्वरूपः तथा पक्षोऽर्द्धमासरूपो व्यतिक्रान्तोऽतिलखितः। अन्यश्च पक्ष इति वर्तते । मे भवता, कल्याणेन युक्त इति गम्यते, पर्युपस्थितः प्रतिक्रान्त इति। एवं पुष्पमाणव मालवचनमभिधाय प्रणाममाह KAMKAMGAORADABADCASix Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120