Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
इत्युत्कीर्तितं सामान्यतोऽङ्गप्रविष्टं श्रुतम् , साम्प्रतं श्रुतदातृपालकेभ्यो नमस्कारं आत्मीयप्रमादविषये मिथ्यादुःकृतं चाहनमो तेसिं खमासमणाणं जेहिं इमं वाइ दुवालसंगं गणिपिडगं भगवतं तं जहा-सम्मं कारणं फासंति पालति पूरंति तीरंति किति सम्म आणाए आराहंति अहं च नाराहेमि तस्स मिच्छामि दुपडं ॥
नमो नमोऽस्तु तेभ्यः यरिद प्रागुक्तं चाचित प्रदत्तं परिभाषितं वा सूत्रार्थतः प्रणीतम , द्वादशाङ्गम. किं विशिष्ट गुणानां | | साधूनां वा गणोऽस्यास्तीति गणी आचार्यस्तस्य पिटकमिव रत्नादिकरण्डक इव पिटकं गणिपिटकं सर्वार्थसारकोशभूतमित्यर्थः । भगवंतंति, भगः समप्रैश्वर्यादिरूपः, उक्तंच-ऐश्वर्यस्य समग्रस्य । रूपस्य यशसः श्रियः॥ धर्मस्याथ प्रयत्नस्य । षणां भग इतना ॥१॥ तत्रैह समग्रेश्वर्य सातिशयार्थविभूतिः, यदवाचि-सव्वनईणं जा हज चालुआ। सव्वउदहि जं सलिलं ॥ एत्तोवि अणतगुणो । अत्थो एगस्स सुत्तस्स ॥ १ ॥ रूपं च निर्दोषत्वहेतुयुक्तत्वादिगुणगणसम्पाद्यम् , यशश्च विश्वव्यापिनी कीर्तिः, श्रीश्च कमनीयता आनन्ददायितेत्यर्थः। धर्मश्चाभिधेयत्वेन सर्वोपाधिविशेषविशुद्धोऽहिंसादिकः, प्रयत्नश्च कर्तव्यतया सर्वप्रमादवर्जनरूप उद्यमः। एतादृशो भगो विद्यते यस्य तद् भगवत् । ये च इदं सम्यगवपरीत्येन कायप्रवृत्या न मनोमात्रेण, स्पृशन्ति ग्रहणकाले विधिना गृहन्ति, पालयन्ति पुनः पुनरभ्यासतो रक्षयन्ति, पूरयन्ति मात्राबिन्द्वक्षरादेरध्येतृदोषादपरिपूर्ण परिपूर्ण कुर्वन्ति, तीरयन्ति अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति स्वनामभिः स्वाध्यायकरणतो वा संशब्दयन्त्युचारयन्ति, सम्यगाया आराधयन्ति सम्यम्
KAKARSASUMANGALOKS
१तं जहा पाठोऽधिकः ।
JainEducation int
For Private & Personal Use Only
Alww.jainelibrary.org
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120