Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 111
________________ 3 + पाक्षिकसूत्र | अवचरि समलंकृतम् 2OC-DESHBHAKAL भाव्यते यास ता महास्वामभावना । तेजसनिसर्गो वार्यते यासु तास्तेजसनिसर्गाः । एतान्यपि ३१ अध्ययनान्युपलक्षणभूतानि ज्ञेयानि, यतो वृषभतीर्थकृतः ८४ प्रकीर्णसहस्राणि, अजितादीनां पावपर्यन्तानां सङ्ख्ययानि प्रकीर्णसहस्राणि । यस्य यावन्तः शिष्यास्तस्य तावन्तीत्यर्थः । चतुर्दश सहस्राणि श्रीवीरस्यासन' । उकं कालिक, तदभिधानाचावश्यकव्यतिरिक्तं, तणनाश्चाताबाह्यश्रुतमुक्तम् । साम्प्रतमङ्गप्रविष्टचतोत्कीर्तनायाहनमो तेसिं खमासमणाणं जेहिं इमं बाद दुवालसंग गणिपिडगं भगवंतं तं जहा-आयारो१। सूअगडो। ठाणं। समवाओ४। विवाहपन्नत्ती । नायाधम्मकहाओ६। उवासगदसाओ७। अंतगडदसाओ८। अणुत्तरोवबाइअदसाओ९। पण्हावागरणं १ | विवागसुअ ११ । दिहिवाओ १२ । सव्वेहिं पि एअंमि दुवा| लसंगे गणिपिडगे भगवंते ससुत्ते सअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पन्नत्ता वा परूविआ वा, ते भावे सहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो, | ते भावे सद्दहंतेहिं पत्तिअंतेहिं रोयंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंतोपक्खस्स जं वाइअं पढिअं परिअहिअं पुच्छिअं अणुपेहि अणुपालिकं तं दुक्खक्खयाए कम्मक्खयाए मुक्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कह उवसंपज्जित्ताणं विहरामि । अंतोपक्खस्स ज न वाहन पढिअं न परिअहिश्र न +CCACAKADCASC-3641 १ श्रीवीरशासने ॥ Jain Education International For Private & Personal Use Only __www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120