Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 119
________________ क्षामणक सूत्र अघचूरिसमलंकृतम् RASHREEKRISHESAR तपःप्रभावसम्पदा हेतुभूतया । इ० इतः प्रत्यक्षात् । च. चतुरन्तं चतविभागं नारकरवादिभेदेन तदेव चातुरन्तं तत्संसारकान्तारं च भवारण्यमिति समासस्तस्मात्, सा० संहृत्य कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः नित्थं लहयिष्यामि इतिकट्ट इतिहेतोः सिरसेति प्रागवत् । इह भगवन्तमिति शेषः, गुरुवचनम् नित्थारगपारगा होह। इति श्रीक्षामणकसूत्रं समाप्तम् । निस्तारकाः संसारसमुद्रात्प्राणिनां प्रतिक्षाया वा पारगाः संसारसमुद्रतीरगामिनो भवत युयमित्याशीर्वचन मिति' ॥ मङ्गलमस्तु । ॥ इति श्रीक्षामणकसूत्रावचूरिः समाता ॥ SAACASSESARDENCES १ बीजी अवचूरिनी प्रतमा आबे पयो छ:-श्रीचन्द्रनाम्नः सूरेः पादपङ्कजसेचिना। इयं हिप्रस्तुता वृत्तिः श्रीयशोदेवमूरिणा ॥ १ ॥ एकादशशतैरधिकरशीत्या विक्रमाद्रतैः । । सहने शतैरधिकैः सप्तभिम्रन्थमानतः ॥ २॥ Jain Eduent an inter For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120