SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ क्षामणक सूत्र अघचूरिसमलंकृतम् RASHREEKRISHESAR तपःप्रभावसम्पदा हेतुभूतया । इ० इतः प्रत्यक्षात् । च. चतुरन्तं चतविभागं नारकरवादिभेदेन तदेव चातुरन्तं तत्संसारकान्तारं च भवारण्यमिति समासस्तस्मात्, सा० संहृत्य कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः नित्थं लहयिष्यामि इतिकट्ट इतिहेतोः सिरसेति प्रागवत् । इह भगवन्तमिति शेषः, गुरुवचनम् नित्थारगपारगा होह। इति श्रीक्षामणकसूत्रं समाप्तम् । निस्तारकाः संसारसमुद्रात्प्राणिनां प्रतिक्षाया वा पारगाः संसारसमुद्रतीरगामिनो भवत युयमित्याशीर्वचन मिति' ॥ मङ्गलमस्तु । ॥ इति श्रीक्षामणकसूत्रावचूरिः समाता ॥ SAACASSESARDENCES १ बीजी अवचूरिनी प्रतमा आबे पयो छ:-श्रीचन्द्रनाम्नः सूरेः पादपङ्कजसेचिना। इयं हिप्रस्तुता वृत्तिः श्रीयशोदेवमूरिणा ॥ १ ॥ एकादशशतैरधिकरशीत्या विक्रमाद्रतैः । । सहने शतैरधिकैः सप्तभिम्रन्थमानतः ॥ २॥ Jain Eduent an inter For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy