Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
साभणक
सूत्र
॥ ९० ॥
Jain Education International
आयरियसंतियं ति ।
पूर्वाचार्य सकमेतदिति किं ममात्रेति अहङ्कार वर्जनार्थं चैतत् । अथ यच्छिक्षां ग्राहितास्तदनुग्रहं बहुमन्यमाना आहुःइच्छामि खमासमणो । अहमपुवाई | कयाई च मे । किइकम्माई । आयारमन्तरे । विणयमन्तरे । सेहिओ । सेहाविओ । संगहिओ । उवगहिओ । सारिओ । वारिओ चोहओ । पडिचोइओ । चियत्ता मे पडिचोयणा । उवडिओऽहं तुम्भण्हं Radaसिए । इमाओ चाउरंतसंसारकंसाराओ साहहु नित्थरिस्सामि त्ति कहु । सिरसा मणसा मत्धरण वंदामि ॥
इच्छामि अहमपूर्वाण्यनागतकालीनानि, कृतिकर्माणीतियोगः । कर्तुमिति शेषः तथा कृतानि पूर्वकाले मया कृतिकर्माणि वैयावृत्यविशेषा भवतामिति गम्यते, तेषु च भचारान्तरे ज्ञानाथाचारविषये आचारव्यवधाने वा सति ज्ञानादिक्रियाया अकरणे सति इति भावः । विनयान्तरे आसनदानादि विनयविषये विनयविच्छेदे वा तदकरणे इत्यर्थः । स० शिक्षितः स्वयमेव गुरुभिः शिक्षा ग्राहित इत्यर्थः । सेधितो वा निष्पादितो वा आचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थः । स० शिक्षापितः सेधापितो वा उपाध्यायादिप्रयोजनतः । सं० सङ्गृहीतः शिष्यत्वेनाश्रितः उव० उपगृहीतः ज्ञानाभिर्वस्त्रादिभिश्चोपष्टम्भितः । सा० सारितो हिते प्रवर्त्तितः कृत्यं स्मारितः वा अहितान्निवारितः । चो० संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरितः । प० तथैव पुनः पुनः प्रेरित एव । चि० चियत्ता नत्वहङ्कारादप्रीतेति मे मम प्रतिप्रेरणा भवद्भिः क्रियमाणेति, उपलक्षणं चैतच्छि क्षादेरिति, ततश्च उव० उपस्थितोऽहमस्मि प्रतिप्रेरितार्थसम्पादन विषये कृतोद्यम इत्यर्थः । तु० युष्माकं तपस्तेजः श्रिया भवदीयया
For Private & Personal Use Only
अवचूरिसमलंकृतय
। ९० ।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 116 117 118 119 120