Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
| संघाइजेसुभ वरदा भवति । निरयावलिकाः यासु नरकविचारस्तद्वामिनो नरतियंचच प्रसरतो वर्ण्यन्ते ता निर० ॥ सी. | धर्मकल्पगनवक्तव्यतागोचरग्रन्थपतयः कल्पिका उच्यन्ते । कल्पावतमकानां विमानानां विचारस्तत्रोत्पत्तिहेतुस्तपथ बर्यते यासुमा अवचूरिताः कल्पावतंसिकाः । पुष्फि यासु ग्रन्थपद्धतिषु गृहवासधनत्यागेनाकिनः संयमभावपुष्पिताः सुखिताः, पुनः संयमभावत्यागेन समलंकृतम् दुःखाप्तिमुकुलनेन मुकुलिताः, पुनस्यागेनव पुरिषता इव प्रतिपाद्यन्ते ताः पुषिताः । पुष्फ० पूर्वोक्तार्थविशेषप्रतिपादिकाः पुष्पचूलिकाः । वृष्णिरन्धकनृपम्तद्वक्तव्यसाविषया दशा वृष्णिदशा: उपाङ्गम् । आस्यो दंष्ट्रास्तासु विषं येषां ते आसीविषास्ते च द्विविधाः जातितः कर्मतच, तत्र जातिको वृश्चिकमण्डकसर्पमानुष्यजातयः क्रमेण समधिकविषाः, वृश्चिक विर्ष शुत्कृष्टतोऽर्द्धभरतक्षेत्रप्रमाणमनं व्यानोति, मण्डुकविषं तु भरतप्रमाणमङ्गं व्यामोनि. सर्पविषं तु जम्बूद्विपप्रमाणं, मनुष्यविष तु मनुष्यक्षेत्रप्रमाणं वपुर्व्याप्नोति । कर्मतस्तु पञ्चेन्द्रियतिर्यचो मनुष्या देवाश्चासहस्रारादिति । एते हि तपसोऽन्यतोघा गुणतो वृश्चिकादिसाध्य कर्म (क्रियां) कुर्वन्ति, शापदानादिना पर मारयन्तीत्यर्थः ॥ देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तः, ते हि पूर्व नभवे प्राप्तासीविषलग्धयः सहस्रारान्तदेवेपुत्पना अपर्याप्तावस्थायामासीविषलब्धिमम्तम्ततः परं तन्निवृत्तेः । पर्याप्ता थपि देवाः शापादिना पर प्रन्ति, किन्तु लब्धिव्यपदेशस्तदा | न प्रवर्तते । एवं विधमासीविषस्वरूपं भाव्यते यासु ग्रन्थपद्धतिषुता आसीविषभावनाः । दपी विषं येषां ते दृष्टिविषास्तत्स्वरूपप्रतिपादिका दृष्टिविषभावनाः। चारणाः, अतिशयेनबहुगमनागमनलब्धिसम्पन्नाःसाधुविशेषास्ते च द्विविधा विद्याचारणा: जवचारणाच, तत्र विद्याचारणस्य यथाविधिषष्ठतपमा नित्यं तपस्यतो विद्याचारणलब्धिरासाद्यते', जवाचारणस्य यथाविधि अष्टमतपसा नित्यं तप
८२॥ स्थतो जंघा लब्धिरुत्पद्यते । तत्र विद्या विवक्षितः केऽण्यागमस्तत्प्रधानाचारणा विद्याचारणाः । टूतातन्तुनिवर्तितपुटकतन्तून सूरकरान् वा निधी कृत्वा जवाभ्यामाकाशे चरन्तीति जलाचारणास्तेषां स्वरूपं भाव्यते यास ताश्चार० महास्वप्नानि गजादीनि
१ व्यापादयन्तीत्यर्थः २ उत्पद्यते ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120