Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 108
________________ पाक्षिकसूत्र अवचूरि समलंकृतम् SEASEASESS पदलोपाद्दशवकालिकम् । कल्प्याऽकल्ल्यप्रतिपादक कल्प्याऽकल्प्यम्, कल्पः स्थविरकल्पादिस्तत्प्रतिपादक थुतं कल्पश्रुतम्, तत्पुनर्द्विमे दमेकमल्पं ग्रन्थमल्पार्थ च, द्वितीय महाग्रन्थं महार्थ च । उवा प्राकृतत्वाद्वर्णलोपे ओपपातिकमुपपतनमुपपातो देवनारकजन्म सिद्धिगमनं च, तमधिकृत्य कृतमध्ययनमीप इदं आचारांगस्योपाङ्गम । राज्ञः प्रदेशिनाम्नः प्रश्नानि, तान्यधिकृत्य कृतमध्ययन राजप्रश्चियं सूबकृदङ्गस्योपाङ्गमिदम् । जीवानामुपलक्षणादजीवानां चाभिगमो शानं यत्र म जीवाभिगमः, स्थानाङ्गस्योपारमिदम् । जीवादीनां प्रज्ञापनं प्रज्ञापना। महाप्रज्ञा० एते समवायाङ्गस्योपानम्। नन्दनं नन्दी, नन्दन्त्यनया भन्याङ्गिन इति वा नन्दी, पश्चप्रकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेषः, अनुयोगो व्याख्यानम्, तस्य द्वाराण्युपक्रमादीनि चत्वारि मुखान्यनुयोगद्वाराणि. तत्स्वरूपप्रति-४ पादको प्रन्थोऽप्यमेदोपचारादनुयोगद्वाराणीत्युच्यते । देवेन्द्राणां चमरादीनां स्तवनं भवन स्थित्यादिवरूपवर्णनं यत्रासी देवेन्द्रस्तवः। तन्दुलानां वर्षशतायुष्कपुरुषप्रति दिनभोग्यानां सहपाविचारेणोपलक्षितो अन्धविशेषस्तंडलवैचारिकं । चंदा० चन्द्रो यम्नपुत्रिकाक्षिगोलको गृह्यते, आ मर्यादया वियत इत्यावेध्यम्, कप्रत्यये चन्द्राध्यकं राधावेध इत्यर्थः । तदुपमानमरणाराधनाप्रतिपादको ग्रन्थश्चन्द्रवे। प्रमादाऽप्रमादस्वरूपमेदफलविपाकप्रतिपादकमध्ययन प्रमादाऽप्रमादम् । पुरुषः शङ्कः शरीरं वा तस्मान्निष्पन्ना पौरुषी, इयमत्र भावना-यदा सर्वम्य वस्तुनः स्वप्रमाणा छाया जायते तदा 'पौरुषी, इयं चोत्तरायणान्ते दक्षिणायनादौ चैकं दिनं भवति, तत उर्वमङ्गलस्यायवेकपष्टिभागा दक्षिणायने वर्द्धन्ते, उत्तरायने च हसन्तीति, एवं पौरुषी मण्डले २ अन्या.२ प्रतिपाद्यते तदध्ययनं पौरुषीमण्डलम् । यत्र चन्द्रसूर्ययोर्दक्षिणोत्तरेषु मण्डलान्मण्डलप्रवेशो वर्ण्यते तत्तथा । गुणगणोऽस्यास्तीति गणी आचार्यस्तस्य विद्या ज्ञान गणि विद्या विद्येति ज्ञानं तच्च दर्शनसहितमन्यथा शानाऽभावात् , चरणं चारित्रं, पषां फलविनिश्चय SARALAMARACRIMARCAMGARCANCY ॥७७ ॥ १ पौरुषीमान २ यत्र तदभ्ययनं मण्डल प्रवेशः ॥ Jain Education Intern For Private & Personel Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120