Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ज
पाक्षिकसूत्र
॥८१ ॥
SEARSA
प्रशप्तिः। सूरचरितप्रज्ञापनं यस्यां सा सूरप्र० । केचिदेतामुत्कालिकमध्येऽधीयन्ते, तदपि युक्तम, नन्थध्ययनेऽप्यस्था उत्कालिकमध्येऽ- ID धीतत्वात् । चन्द्रचारप्रतिपादको ग्रन्थश्चन्द्रप्र० । द्वीपसागराणां प्रज्ञापनं यस्यां सा द्वीप० । इहावलिकाप्रविष्टेतरविमानप्रवि-
रिभजनं यस्यां ग्रन्थपद्धती सा विमानप्रविभक्तिः। सा चैकाल्पग्रन्थार्था क्षुल्लकाविमान प्र०। ततोऽन्या' महती विमान। अङ्गस्या- समलकतम चारादेश्चूलिका अङ्गचूलिका यथाचारस्यानेकविधा । इह चानुकार्थसहात्मिका चूलिका । वर्गोऽध्ययनादिसमुहो यथान्तकृतदशास्वष्टौ वर्गा इत्यादि, तस्य चूलिका वर्गचूलिका । विवाहो भगवती तस्याश्चूलिका विवा० । अरुणो नाम देवस्तदुपपातहेतुस्तदाचारप्रतिबद्धश्च अन्धोऽमणोपपातः। यदा तदध्ययनमुपयुक्तः सन् साधुः परिवर्तयति तदाऽरूणो देवः खसमयनिबद्धत्वाचलितासनप्रयुक्तावधिस्तत्रागत्य भक्तिभरावनतो मुक्तपुष्पवृष्टिरवपतति । ततः साधुपुरतः स्थित्वा कृताञ्जलिः शृण्वंस्तिष्ठति, समाप्त || वक्ति सुस्वाध्यायितमिद मिति घरं वृणु । स च नि:स्पृहतया नेच्छति, ततोऽधिकतरसक्षातभक्तिस्त्रिप्रदक्षिणां कृत्वा वन्दित्वा याति।। एवं वरुणोपपातगरुडोपपातश्रमणोपपासवेलंधरोपपातदेवेंद्रोपपातेवपि वाच्यम् ॥ उठा० उत्थानश्रुतं नामाध्ययनम् । 'तं पुण संघाइकजेसु आसुरत्ते विमाणस्थे उट्ठाणसुअमज्झयणं परिअट्टेइ । इक्कं दुन्नि तिन्नि वा वारे, ताहे से कुले वा गामे वा जाय रायहाणी वा ओहयमणसंकप्पे विलवंते दुभं दुअं पहाविते, उठेइ उवस्स इति वुत्तं भवइ । समु. समुत्थानश्रुतमध्ययनम् , तं पुण समते कजे तुडे समसुहासणस्थे समुट्ठाणसुभं परिअट्टे । सललिअं आगच्छंते समुट्ठाद भावस्सइत्ति वुतं भवइ । एवं कयसंकप्पस्स परिअट्टितस्स पुवुट्रिपिस मुद्दे । इतः पष्ठयन्तानि शुताभिधानानि रक्ष्यन्ते-तानि विभक्तिव्यस्ययात् प्रथममान्तानि | व्याख्येयानि । यहा णमिति चाक्यालद्वारे, ततः प्रथमान्तान्येवामूनि । नागपरिक्षा, नागा नागकुमारास्तत्समयनिबद्धमध्ययनं नाग.
॥८२ ॥ परिक्षा । तं जया समणे उवउत्ते परिअद्रुह, तया अकयसंकप्पस्सवि ते नागकुमारा तत्वत्था चेव परिआणंति वंदंति नमस्तंति
१ अन्यामहासन्धार्था ।
COLLEGACKk
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120