Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
6-%
पाक्षिकसूत्र
यथावदाशया तदुक्तार्थरूपया गुरुनियोगात्मिकया था आराधयन्ति, तदुक्तक्रियाकरणतः फलदं कुर्वन्तिीस्यर्थः, सभ्यो नम इति प्रक्रमः॥
यश्चाहं नाराधयामि, प्रमादतो नानुपालयामि, तस्सत्ति षष्टीसप्तम्योरमेदात् तस्मिन्ननाराधना विषये मिथ्या मे दुःकृतम् , स्वदुश्चरितानुतापसूचकं स्वदुःखप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं पूर्वमूरिभिः कथितं पाक्षिकसूत्रान्तरं वाक्यं प्रतीच्छामीत्यर्थः । थुतदेवतास्तुतिमाह
अवचरिसमलंकृतम्
A
RBHANGAROO
सुअदेवया भगवई । नाणावरणीयकम्मसंघाय ॥ तेसिं खवेड सययं । जेसिं सुअसायरे भत्ती॥१॥
॥ इति श्रीपाक्षिकसूत्रं समाप्तम् ॥ सुत्र० श्रुताधिष्ठात्री देवता भुतदेवता, भवति च भूताधिष्ठात्री देवता, यदुक्तं कल्पभाष्ये-सव्वं च लक्षणोवेयं । समा हिट्ठति देवया । सुत्तं च लक्खणोवेयं । जेणं सव्वन्नुभासियं ॥१॥ भगवती पूज्या, झाना ननु कथं श्रुताधिष्ठातृदेवताया व्यंतराविप्रकारायाः कर्मक्षपणे सामर्थ्यम्, उच्यते, तद्गोचरशुभध्यानस्यापि स्मतुः कर्मक्षयहेतुत्वेनाभिहितत्वात् ।
॥ इति श्रीपाक्षिकसूत्रावचूरिः समाप्ता ॥
HARAKA
Jan Education Intematon
For Private
Personal Use Only
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120