Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुच्छि अंनाणुपेहिनाणुपालिअंसंते वले संते वीरिए संते पुरिसक्कारपरकमे तस्स आलोएमो पडिकमामो निंदामो पाक्षिकसूत्र का गरिहामो विउद्देमो विमोहेमो अकरणयाए अन्मुडेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स
IM अवचूरि
IC समलंकृतम् ॥८४ ॥
मिच्छामि दुकडं ॥
नमो० गणिनः भाचार्यस्य पिटकं द्वादशाक्षार्थसारं प्रधानभाजनम्, आचरणमाचारः, आचार्यत इति चाऽचारः शिष्टाचरिता शानाचासेवन विधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽष्याचार पवोच्यते । “सूच सूचायां" सूचनात् सत्रम, सूत्रेण कृतं सूत्रकृतम् , स्व. परसमयादिसूचकं यदित्यर्थः। तिष्टन्त्यासते वसन्ति यथावदभिधेयतयैकत्वादिविशेषिताः आत्मादयः पदार्था यत्र तत्स्थानम्, अथवास्था नशदनेहकादिकः सङ्ख्यामेदोऽभिधीयते, ततश्चात्माद्यर्थगतानामेकादिदशाम्तानां स्थानानामभिधायकत्वेन स्थानमाचाराभिधायः कत्वादाचारवत् । समिति सम्यम्, अव इत्यधिकः, अयःजीवादिपरिच्छेदासमवायस्त तुश्च अन्धोऽपि समवायः। विशिष्टाः चाहा अर्थप्रवाहास्तत्त्वार्थपद्धतय इत्यर्थः, तेषां प्रशप्तिाण्या यस्यां सा विवाहप्राप्तिः, पूज्यत्वेन नामान्तरतो भगवतीति । शातान्युदाहरणानि तत्प्रधाना धर्मकथाः शाताध० ॥ उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा, दशाध्ययनोपलक्षिता उपास० । अन्तो बिनाशा, म च कर्मणस्तत्फलभूतभवम्य वा एतो येस्तेऽन्तकृता जिनाः तेषां दशा आयवर्ग दशाध्ययनानि, इति तत्सहययोपलक्षिता अंतफ्तदशाः। अनुत्तरः सर्वोत्तमः उपपातो जन्म येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धादिविमानपञ्चकोपपातिन स्तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः। प्रश्नाश्च पृच्छाः व्याकरणानि च निर्षयनानि समाहारत्वात्प्रश्नव्या करणम्। तत्प्रतिपादको अन्धोऽपि प्रमाव्या विपचन विपाकः शुभाऽशभकर्मपरिणाम इत्यर्थस्तत्प्रतिपादक श्रुतं विपाकतधुतम्। दृष्टयो दर्शनानि तासां बादः पातो वा यत्रासौ दृष्टिवादः, रष्टिपातो वा, सर्वदर्शनदृष्टयो यत्राख्यायन्ते समवतरन्ति वेति भावः ॥
XAXAAAAKASA
Jan Education International
For Private Personal use only
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120