Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र ॥७४ ॥
अवचूरिसमलंकृतम्
5445CAKCALCRAC
सवेहिं पि एअम्मि छबिहे आवस्सए भगवंते ससुत्ते सअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पण्णता वा परूविआ वा । ते भावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो ॥ तद्यथा-सामायिक सावद्ययोगविरतिप्रधानोऽध्ययनविशेषः । चतुर्विशतिस्तवः, ऋषभादिगुणोत्कीर्तनार्थोऽध्ययन विशेषः २ वन्दनक, गुणवत्प्रतिपत्तिप्रधानोऽध्ययन ३ प्रतिक्रमणं स्खलितनिन्दाप्रतिपादकोऽध्यय०४ कायोत्सगो धर्मकार्यातिचारवणशोधकोऽध्यय० ५ प्रत्याण्यानं विरतिगुणकारकोऽध्ययनविशेष एच ६ सर्वस्मिन्नप्येतस्मिनन्तरोक्ते षड्विधे आवश्यके भगवति समप्रैश्वर्यादिमति, सह सूत्रण मूलसूत्ररूपेण वर्तत इति ससूत्र तस्मिन्, सहार्थेन तद्वयाख्यानरूपेण तर्तते इति सहाथै तस्मिन् , सह ग्रन्थेन सूत्रार्थों भयरूपेण वर्सते० तस्मिन् , सह निर्यक्त्या वर्तते तस्मिन् , सह संग्रहण्या निर्युक्य॑व बह्वर्थसन्हणरूपया वतते यत्तत् ससइन्हणिकं तस्मिन्, ये केचन गुणा विरतिजिनगुणोत्कीर्तनादयो धर्माः, भावाः क्षायोपशमिकादिपदार्थाः जीवादिपदार्था चा, वाशब्दी पूर्वोत्तरापेक्षया समुच्चये, प्राप्ताः सामान्येनोद्दिशः प्ररूपिता विशेषेण निर्दिष्टाः, चा शन्दी प्राग्वत् । तान् भावान् उपलक्षणाद गुणांध श्रद्दध्महे सामान्यनवमेवैतदिति श्रद्धाविषयीकुर्मः॥ पत्ति० प्रतिपद्यामहे प्रीतिकरणद्वारेण, रोए० रोचयामोऽमिलापातिरेकेण, भासेवनाभिमुखतया रुचिविषयी कुर्म इत्यर्थः । न च प्रीतिरुची न मिले, यतः कचिद्दधादी प्रीतिसद्भावेऽपि न सर्वदा रुचिरतो भेदोऽनयोः । फासे० स्पृशाम आसेवनाद्वारेण छुपामः, अणु० अनुपालयामः पुनः पुनः, करणेन ॥
१ पालेमो' इति पाठोऽधिकः ॥
७४॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120