Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 101
________________ पाक्षिकसूत्र MARRESS अवचूरिसमलंकृतम् ॥ ७३ ।। भCARSA च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टम् ॥ यथा महावतोचारणं कर्मक्षयाय, तथा श्रुतोत्कीर्तनमपि कर्मक्षयाय, 'अतस्तदाह एसा खल महत्वयउच्चारणा कया ॥ इच्छामो सुत्तकित्तणं काउं । पसा पषा खलुरलङ्कारे, कृता महावतोञ्चारणा, साम्प्रतमिच्छामोऽमिलवामः श्रुतकीर्तनां आगमअन्धनामोच्चारणां कर्तुम्, तत् | श्रुतं द्विधा, अङ्गप्रविष्टमयाहाम् च, तत्र-पायजुर्ग २ जंघो ४ रू ६ । गायदुगदं तु ८ दो य बाहू य १० ।। गीवा ११ सिरं च १२ पुरिसो। बारस अंगो सुअपविठ्ठो ॥ १ ॥ गात्रद्विकाध पृष्टोदररूपं, पर्वविधथुतपुरुषस्याङ्गेषु प्रविष्टं व्यवस्थितं अङ्गं प्रविष्ट, तथाहिप्रवचनपुरुषस्य पादयुगमाचारसूत्रकृते । जवाद्विकं स्थानसमवायावित्यादि । यद्वा-गणहरकयमङ्गगयं । जंकय थेरेहिं बाहिरं तं तु॥ अंगपविष्ट निययं । अनिययसुभ वाहिरं भणियं ॥ १॥ श्रुतपुरुषाङ्गव्यतिरिक्तमङ्गबाह्य द्विधा, आवश्यकं आवश्यकव्यतिरिक्त च, तत्र तावदल्प वक्तव्यत्वादावश्यकभृतोत्कीर्तनं नमस्कारपूर्वकमाह नमो तेसिं खमासमणाणं जेहिं इमं वाइअं छविहमावस्सयं भगवंतं ।। नमो नस्तेभ्यः क्षमाश्रमणेभ्यः क्षमादिगुणप्रधानमहातपस्विभ्यः स्वगुरुभ्यस्तीर्थकरगणधरादिभ्यो वेति भावः, यरिदं वक्ष्यमाणं वाचितं अस्मभ्यं प्रदत्तम्, अथवा परिभाषितं सूत्रार्थतया विरचितमित्यर्थः । षड्विधं, अवश्य करणादावश्यकम्, भगवत्सातिशयाभिधेयसमृधादिगुणयुक्तम् । पविधत्वमाहतं जहा-सामाइ । चउवीसत्थओ २ । वंदणयं ३। पडिक्कमणं ४। काउस्सग्गो ५ । पञ्चक्खाणं ६॥ १ शुतोत्कीर्तनमाह ESARKARI Jain Education Inter For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120