Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
HARSA
| अवचूरिसमलंकृतम्
ससंगहणिए जे गुणा वा भावावा अरिहंतेहिं भगवंतेहिं पन्नता वा परूविआ वा ते भावे सद्दहामो पत्तिआमो रोएमो फासेमो पालेमो अणुपालेमो। ते भावे सद्दईतेहिं पत्तिअंतेहिं रोयंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं | अंतापक्खस्स जं वाइअं पढि परिअहिलं पुच्छिअं अणुपेहि अणुपालिअं तं दुक्खक्खयाए कम्मक्खयाए मुक्खयाए योहिलाभाए संसारुत्तारणए त्ति कह उवसंपन्जित्ता ण विहरामि । अंतोपक्खस्स ज न वाइअ न पटिन परिअट्टिन पुच्छि अंनाणुपेहिं नाणुपालिअं संते बले संते वीरिए संते पुरिसकारपरक्कमे तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो चिसोहेमो अकरणयाए अन्मुडेमो अहारिहं तवोकम्म पायच्छित्तं पडिवजामो तस्स मिच्छामि दुकडं ॥ _ नमो० उत्तराणि प्रधानाम्यध्ययनानि दिवशादिनयतादीन्येव पत्रिंशत उतराध्ययनानीति । दशाध्ययनात्मको अन्धो दशा, दशावतस्कन्ध इति यः प्रतीतः । कल्पः साण्याचारः स्थविरकल्पादिर्वा. तत्प्रतिपादकमध्ययन कल्पः । प्रायश्चित्तगोचरव्यवहारचाची' ग्रन्थो व्यवहारः ॥ ऋषयः प्रत्येकबुद्धा नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिर्गयते, श्रीपार्वतीर्थवर्तिनः पश्चदश, श्रीवीरतीर्थ दश च गृहान्ते, तैर्भाषितानि पञ्चचत्वारिंशदध्ययनानि ऋषिभाषितानि । निशीथो मध्यमरात्रिस्तद्वद् रहोभूतं यदध्यन तान्न शीर्थ' आचारामपञ्चमडेत्यर्थः। अस्मादेव अन्धाभ्यां महत्तरं महानिशीथम् । जम्बुढीपादिस्वरूपप्रज्ञापनं यस्यां सा जम्बूद्वीप
87-%
42o1
C
R१ प्रतिपादकमध्ययनं। २ ननिशीथायन ।
ROGosh
%A5%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120