Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 104
________________ अवचूरि पाक्षिकसूत्र ४ ।। ७६ ॥ विकुट्यामो वाऽवाचनाथनुवन्ध विच्छेदयाम इत्यर्थः । विशोधयामः प्रकृतदोषमलिनमात्मानं विमलीकुर्मः । अकरणतया पुनन करिष्याम इत्येवमभ्युत्तिष्टामोऽभ्युगच्छाम इति । यथाईमपराधाद्यपेक्षया यथोचितम्, तपकर्म निर्विकृतिकादिकम्, पापच्छेदकत्वात् पापच्छित्, प्रायश्चित्तयिशोधकत्वाद्वा प्रायश्चितं प्रतिपद्यामहे । तस्य यन्त्र वाचितमित्यादेरपराधस्य मिथ्यादुःकृतं स्वदोषप्रतिपत्तिगर्भपश्चात्तापानुसूचकं ददामः ॥ आवश्यकव्यतिरिक्तमपि द्विधा, कालिकमुत्कालिकं च, यदिह दिननिशाधन्त्यपौरुषीद्वय पवाsस्वाध्यायिकाभावे पठ्यते तत् कालेन निर्वृत्तं कालिकम् , यत्पुनः कारवेला पञ्चविधाऽस्वाध्यायवज्यं पठ्यते तदुत्कालिकम, तत्रोत्कालिकोत्कीर्तनायाहनमो तेसिं खमासमणाण । जेहिं इमं वाइअं अंगयाहिरं उकालि भगवंतं तं जहा-दसवेआलिअं१।कप्पिआकप्पिअं२। चुल्लकप्पसुअं३ । महाकप्पसुअं ४ । उवाइअं५। रायप्पसेणिअंजीवाभिगमो। पन्नवणा ८ । महापन्नवणा । नंदी १० । अणुओगदाराई ११ । देविदत्थओ १२ । तंदलविआलिअं१३ । चंदाविज्झयं १४ । पमायप्पमायं १५। पोरिसिमंडलं १६। मंडलप्पवेसो १७। गणिविज्जा १८ । विजाचरणविणिच्छओ १९। झाणविभत्ती २० । मरणविभत्ती २१ । आयविसोहि २२ । संलेहणासुअं२३ । वीयरायसुअं २४ । विहारकप्पो २५ । चरणविही २६ । आउरपञ्चक्खाण २७। महापच्चक्याण २८ ॥ नमो० उत्कालेन निवृत्तं उत्कालिकम्, विकालेनाऽपराहरूपेण निवृतं वैकालिकं दशाध्ययनं निर्माणं च तद्वैकालिकं च मध्यम ७६॥ प्रयच्छामः ॥ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120