Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 97
________________ पाक्षिकसूत्र XMAAR क्षुतादिषु श्लेष्माद्यवयवलगनादिनाऽविनयसम्भवात् , पवमन्यत्रापि दोषा वाच्याः३ एवं स्थाननिषदनाभ्यामपि प्रत्येकं तिस्रस्तिन आशातनाः ९ आयमणत्ति, विचारभूमौ प्रागाचमने आशा १० पूर्वमालोचने, गमनागमनादिविषये ११ अप्रतिश्रवणे, गुरूक्के अवचूरिश्रुतेऽप्युत्तराऽदाने १२ पुवा गुरोः पूर्वसंलाप्यं पूर्वमेवालापयति १३ आलो० अशनादिकं प्राग साध्वन्तराणामालोचयति, ततोस समलंकृतम् गुरोः १४ उव० अशनादिकं प्राग् शिष्यान्तराणामुपदर्शयति, ततो गुरोः १५ निमं० अशनादिभिः पूर्वमन्यान् निमन्त्रयति ततो गुरुं १६ खद्दत्ति, अशनादिकं गुरुमनापृच्छय यथेच्छमन्येषां ददाति १७ आइअणेत्ति, अशनादिकं गुरुणा सह भुानः वयं स्निग्धं स्निग्धं यथेष्टं भुगत १८ अप्रतिश्रवणं प्राग्वन्न वरं प्राग रात्री सुप्तजागरितपच्छाविषयमिहम् तु सामान्येन १९ खः गाढशब्देन गुरुं प्रति खरनिष्टुरं वक्ति २० तस्थ० गुरुं व्याहरमाणं यत्र गतः शृणोति तत्र गत पवोत्तरयति २१ किंति, गुर्याहतः किमिति वक्ति २२ गुरुं त्वमिति वक्ति २३ तजा. गुरुणा चोदितस्तजातेन प्रतिहन्ति, यथा कुतोग्लानादेईयावृत्यं न करोषीत्युक्तो वक्ति त्वमेव किं न करोषि २४ नो सु० गुरोः कथां कथयतो न सुमनाः स्यात् किंतु विमनाः २५ नो सर० गुरुम् सूत्रादिकं वदन्तमेवं वक्ति यथा न स्मरसि त्वमेतमर्थ, एपोऽर्थ एवं भवति २६ कह छित्तत्ति, गुरौ कथां कथयति तां कथां छिनत्ति, यथाऽहं कथयामीति २७ परि० परिपंद भिनत्ति, यथासम्प्रति भिक्षादिवेलेल्यादिकथनेन २८ वणु० अनुस्थितायामेव तस्यां पदि द्विखि-18 स्तामेव कथां वक्ति २९ संथा० शय्या संस्तारकं पादेन घडयित्वा न मिथ्यादुःकृतं दत्ते ३० चित्ति, गुरुशच्यासंस्तारके स्थानादि करोति ३१ उच्चति उच्चासनः ३२ समा० समासनः, तदाशातना ३३ इति दशाभूतस्कंधसूत्रानुसारी गाथात्रयार्थः ॥ ॥६९ ॥ यद्वा अरहताणं आसायणाए इत्याद्या ३३ आशातनाः, तत्राद्याः ११ अहंदादिविषयाः, अग्रेतनास्तु चतुर्दश सुत्रविषयास्तद्यथा-व्याविद्धाक्षरं विपर्यस्ताक्षरम् २० व्यत्यानेडितं अन्यान्यासम्बद्धवर्णव्यामिश्रम् २१ हीनाक्षरं अक्षरन्यूनम् २२ अत्यक्षरं अधिकाक्षरम् २३ पदहीन पदेनवोनम् २४ विनयहीन अकृतोचितविनयम् २५ घोपहीन उदात्तादिघोपरहितम् २६ योगहीनं सम्यगतयोगोपचारम् २७18 Jain Education Interi For Private & Personel Use Only A lwww.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120