Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 98
________________ पाक्षिकसूत्र ॥ ७० ॥ सुष्टु दत्तं समधिकं प्रदत्तं गुरुणा २८ दुष्टु प्रतीच्छितं कलुषितान्तरात्मना शिष्येण गृहीतम् २९ अकाले कालवेलादी ३० कालो | यो यस्यात्मीयोऽध्ययनकालस्तत्र ३१ अस्वाध्यायिके रुधिरादी स्वाध्यायितमधीतम् ३२ खाध्यायिके रुधिराधभावे न स्वाभ्यायितम् ३३ का अवचरिएवमेकद्वयादिशुभाऽशुभस्थानाङ्गीकारवर्जनद्वारेण कृता महावतोचारणा, साम्प्रतमनुक्तस्थानातिदेशतस्तां कर्तुमाह-॥ ४१ ॥ समलंकृतम् एवं निदंडविरओ, तिगरणसुद्धो तिसल्लनीसल्लो । तिविहेण पडिकतो रक्खामि महपए पंच ॥४२॥ एवं प्रागुक्तलेझ्यादिस्थानवविदण्डविरतः मनोवाक्कायमेदात् , त्रिकरणशुद्धो निर्दोषः, अनयोः पदयोरयं विशेषः, सावधयोगनिवृत्तस्त्रिदण्डविरत उच्यते, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्धः, अत्र चोदाहरणकोंकणसाध्वादयः ॥ तिसल्लित्यादि, शल्यानि द्रव्यतस्तोमरादीनि, भावतस्तु मायादीनि निर्गतानि शल्यानि यस्य सः, स चैकशल्यापेक्षयापि स्यादित्याह-त्रिशल्येषु विषये निःशल्यखिशल्यनिःशल्यः सन , त्रिविधेन करणेनेति गम्यते, प्रतिक्रान्तः सर्वातिचारप्रतिनिवृत्तः ॥ ४२ ॥ अथ महाव्रतोचारणां निगमयन्नाहइच्चेअं महत्वयउच्चारण थिरत्तं सल्लुद्धरण धिइवलय ववसाओ साहणटो पावनिवारणं निकायणा भावविसोही | पडागाहरणं निज्जुहणाराहणा गुणाणं संवरजोगो पसत्यमाणोवउत्तया जुत्तया य नाणे परमट्ठो उत्तमठो एस ॥ ७ ॥ खलु तित्थंकरहिं रइरागदोसमहणेहिं देसिओ पवयणस्स मारो छज्जीवनिकायसंजम उवासि तेलोक्कसक ठाणं अन्भुवगया ॥ ४३ ॥ इ० इत्येतदनन्तरोक्तं महाव्रतोत्कीर्तनं कृतमिति शेषः, तत्र च को गुणः, अथवा तत् कथंभूतमित्याह-थिरत्तंति, महा 30-45SGARMADRASI Jain Educaton Internationa For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120