Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 62
________________ पाक्षिकसूत्र ॥३४॥ अवचरिसमलंकृतम् अईअं निंदामि पडप्पन्नं संवरेमि अणागयं पञ्चक्खामि सव्वं पाणाइवायं ॥१०॥ .. 'अइयंत्ति', अतीतं निन्दामि। प्रत्युत्पन्नं वर्तमानकालभाविनं संवृणोमि, भवंतं धारयामीत्यर्थः मनागतं प्रत्यास्यामि सर्व प्राणातिपातं । अनागतप्रत्याख्यानं विशेषयमाह जावज्जीवाए अणिस्सिओहं नेव सयं पाणे अइवाएजा नेवन्नेहिं पाणे अइवायावेजा पाणे अइवायंते वि अन्ने न समणुजाणिज्जा(णामि) ॥ ११॥ 'जावजीवेत्ति' यावज्जीव तनिश्रितोऽहं, इहपरलोकाशंसाविप्रमुक्तोऽहं, ममातो बतानुपालनात् किञ्चिद्मरसुखं मनुजसुखं | या भूयादित्याकाङ्क्षारहित इत्यर्थः नैवस्वयं इत्यादि स्पष्टं, कतिसाक्षिकमिदं प्रत्याख्यानमित्याह तं जहा-अरिहंतसक्खि सिद्धसक्खि साहुसक्खि देवसक्खिअं अप्पसक्खि ॥ १२ ॥ तं जहा, तद्यथा, महन्तः साक्षिण: समक्षभाववतिनो यत्र तत् 'शेषाद्वा' इति कप्रत्ययेऽर्हत्साक्षिकं, एवमग्रेऽपि, क्रियाविशेषणानि चैतानि, ननूभयप्रत्यक्षभावे लोके सक्षिकव्यवहारो रूढः, न चात्र प्रत्याख्यातुः सिद्धाः प्रत्यक्षाः, अतीन्द्रियत्वात्तेषां तत्कथं ते तस्य साक्षिण: उच्यते, भुतवासितमतेस्तत्स्वरूपज्ञस्य ते भावकल्पनया प्रत्यक्षा इवेति कथं न साक्षिणः ? इति, देवाः जिनालयायधिष्टायिनः, तिर्यग्लोकसञ्चरिष्णवो बा, विरतिप्रतिपत्तिक्रमभाविनश्चैत्यवन्दनाथुपचारात्समीपमागताः, स्वस्थानस्था वा कथञ्चिद् द्वीपसमुद्रान् प्रति प्रयुक्तावधयः साक्षिणो यत्र तद् देवसाक्षिकं एवं च कृते यत्संपद्यते तदाह KICKAGESAR ॥३४॥ Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120