Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 69
________________ पाक्षिकसूत्र अवचूरिसमलंकृतम् आदिन्नादाणे गहणधारणिज्जेसु दव्वेसु, खित्तओ णं अदिनादाणे गामे वा नगरे वा अरण्णे वा, कालओ णं अदिन्नादाणे दिआ वा राओ वा, भावओ ण अदिन्नादाणे रागेण वा दोसेण वा। सेअ० द्रव्यतो ग्रहणधारणीयेषु द्रव्येषु, गृह्यन्ते इति गृहणान्युपादानार्हाणि, धार्यन्ते इति धारणीयानि, तेषु द्रव्येष्वनेन च धर्माऽधर्मास्तिकायादिष्वदत्तादानप्रतिषेधमाह-गृहणधारणाऽनहत्वात्तेषामत एव न सर्वद्रव्यविषयमिदं व्रतं यदाह- पढमम्मि सब जीवा' बीए चरिमे य सव्वदवाई । सेसा महव्वया खलु तदेवमदेसेण दवाणं ॥" ॥ १॥ क्षेत्रतो ग्राफ, भावतो रागेण वा मायालोमरूपेण द्वेषेण वा कोधमानस्वरूपेण, तत्र मायया धूर्तानाम् , लोमेन वणिगचौरादीनाम्, क्रोधेन नृपादीनाम् , मानेन साभिमाननराणामदत्तादानसम्भवो भाव्यः, मायादिष्वपि लोभसद्भावो ज्ञेयो, न हि तदभावाददत्तादानं स्यादिति, द्रव्यादिचतुर्भङ्गी पुनरियम् , द्रव्यतोऽदत्तादान नो भावतोऽरक्तद्विष्टसाधोः कथञ्चिदननुज्ञाप्य तृणादि गृलतः ॥ १॥ भावतो न द्रव्यतः हरामीतिकृताध्यवसायस्य तदऽसम्पत्त्या ॥ २॥ द्रव्यतो भावतश्च सम्पत्त्या ॥ ३ ॥ चतुर्थः शून्यः ॥४॥ जं मए इमस्स धम्मस केवलिपन्नत्तस्स अहिंस्सालक्खणस्स सचाहिछिअस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवणियस्स उवसमपभवस्स नवयंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालिअस्स चत्तदोसस्स गुणग्गाहिअस्स निविआरस्स निवित्तिलक्खणस्स पंचमहब्बयजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामिअस्स निव्वाणगमणपज्जवसाणफलस्स पुब्बि अन्नाण- | याए असवणयाए अबोहिए अणभिगमेण अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंद SHIDARSXXX Jain Education Interi For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120