Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्रं
अपचूरि
समलंकृतम्
॥ ५९॥
SACC
FORMATERNA
छजीवनिकायवहं, छप्पि य भासाउ अप्पसत्याउ । परिवल्लतो गुत्तो, रक्खामि महत्वए पंच ॥३१॥
छज्जा पट्जीवनिकायानां पृथिव्यादीनां वधः तं, षडपि च अलीकादिमेदात्, भाषा वचनानीत्यर्थः, अप्रशस्ता गुरुकर्मवन्धहेतुत्वाऽसुन्दराः ताश्च यथा. अलीक १ । हीलित २। खिसित ३। परुष ५। गार्हस्थ्य ५। व्यवशमिताधिकरणोदीरणवचन ६। रूपाः, तत्रालीकवचनं किं प्रचलायसे दिवेत्यादिप्रने न प्रचलायामित्यादिभाषणम् १ । सास्यं गणिन् पाचकेत्यादिजल्पनं हीलितवचनम् २ । जन्मकर्माधुद्धाहन खिसित ३ । दुष्टशक्षेत्यादिप्रलपनं परुष ४ । गाईस्थ्यं पुत्र मामक भागिनेयेत्यादि । व्यवशमितस्योपशमं नीतस्याधिकरणस्य कलहस्योदीरणवचने प्रयत्नवाक्यम् ६ ॥ ३१ ॥ छविहमभितरय, वज्झं पि य छविहं तवोकम्म । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३२॥
छवि० पविधं प्रायश्चित्तादिमेदात, अम्भिन्तर० लौकिकरनमिलक्ष्यत्वात् . तन्त्रान्तरीयैश्च परमार्थतो अनासेव्यमानत्वान्मोक्ष. प्राप्त्यन्तरकत्वाचाभ्यतरम्, तदेवाभ्यन्तरकं तपःकर्मेतियोगः, तत्र प्रायश्चितं भालोचनादि दशधा १॥ बिनयो शान! । दर्शन २ चारित्र ३। मनो ४ । पचन ५ । काय ६ । लोकोपचार ७ । विनयभेदात् सप्तधा २ ॥ यावत्य धर्मसाधनार्थमन्त्रादिदानं, तच दशधा-आयरिम उवज्जाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६॥ साहम्मिा ७ कुल ८ गण ९ संघ १० संगयं तमिह कायब्वं ॥१॥॥ खाध्यायः पञ्चधा वाचनादिभेदात् ४ । ध्यानं चतुर्धा, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वानेतरे बन्धहेतुत्वादिति ५ । उत्सर्गः परित्यागः, स च द्विधा, व्यतो भावतच, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादिविषयः इति ६ ॥
बाह्यमित्यासेव्यमानस्य लौकिकरपि तपस्तया शायमानत्वात्प्रायो बहिः शरीरतापकत्वाति, पविधमनशनाऽबमौदर्यादि
E CRECEOSSEX
॥
५९॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120