Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ पाक्षिकसूत्रं ॥ ६३ ॥ Jain Education Interna परिक्रियास० ६ । अन्योऽन्यक्रिया सप्तैककाः ७ 'महज्ज्ञयणत्ति' सूत्राकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमयुतस्कन्धाध्ययनेभ्यः शकाशाद् ग्रन्यतो बृहत्यध्ययनानि तानि च - पुण्डरिकं १ । क्रियास्थानं २ । आहारपरिशा ३ प्रत्याख्यानक्रिया ४ अनाचार ५ । आर्द्रककुमारीयं ६ | नालन्दीयं ७ | चेति ॥ ३४ ॥ अड य मयट्ठाणाई, अट्ट य कम्माई तेसि बंध च । परिवतो गुत्तो रक्खामि महए पंच ॥ ३५ ॥ भट्ट अष्टौ जाति १ । कुल २ । रूप ३ बल ४ । तप ५ । ऐश्वर्य ६ । श्रुत ७ । लाभमेदान्मदस्थानानि मदभेदाः, तत्र मातृकी विप्रादिका था जातिः १ । कुलं पैतृकमुप्रादिकं वा शेषाणि स्पष्टानि ॥ अत्र च दोषः जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह, जात्यादिहीनतां परभवे च निस्संशयं लभते १ । अष्टौ कर्माणि ज्ञानावरणीयादीनि तेषां कर्मणा बन्धोऽभिनवग्रहणं तं वा ॥ ३५ ॥ अ य पवयणमाया दिट्ठा अडविहनिडिअड्डेहिं । उवसंपन्नो जुत्तो, रक्खामि महवए पंच ॥ ३६ ॥ अ० अष्टमित्यादिभेदात् प्रवचनस्य मातर इव तत्प्रसूतिहेतुत्वात् प्रवचनमातरः, दृष्टा उपलब्धाः, कैरित्याह, अविधानिष्टिताः क्षयं गता अर्थाः प्रक्रमात् ज्ञानावरणादिपदार्था येषां ते तथा तैजिनैरित्यर्थः ॥ ३६ ॥ नव पावनिआणाई, संसारत्था य नवविहा जीवा । परिवतो गुत्तो, रक्खामि महत्वए पंच ॥ ३७ ॥ नव० पापानि पापनिबन्धनत्वान्निदानानि भोगादिप्रार्थनालक्षणानि पापानिदानानि तानि च "निव १ सिद्धि २ इत्थि ३ पुरिसे ४ । परपविधारे ५ सपविआरे ६ ॥ अप्पयसुर ७ दरिद्य ८ सट्टे ९ । हुजा नव निआणा । व्याख्या- कश्चित्साधुः साध्वी या निदानं करोति, साक्षाद्देवलोको वा न दृष्टः, तत इमे राजान पत्र देवाः । अतो ययस्ति तपोऽनुष्टानादीनां फलं ततो For Private & Personal Use Only कक अवचूरि समलंकृतम् ॥ ६३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120