Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 94
________________ का अवचुनि समलंकृतम् संक्लेशः ७ यसतेमनोज्ञाऽमनोमादिद्वारेणाऽसमाधानं वसतिसं ८ । कपाया पय काय संक्रशः, कपा० । अन्नपानाश्रितः पाक्षिकसूत्रा संक्लशोऽनपानसंक्लेशः १० ॥ ३९ ॥ सच्चममाहिठ्ठाणा, दस चेव दसाओ समणधम्मं च । उपसंपनो जुत्तो, रक्खामि महत्वए पंच ॥४॥ सच सत्यं दशविधम् , तद्यथा-जणवय १ संमय २ ठवणा ३ । नामे ४ सये ५ पश्चनचे अ६ ॥ ववहार ७ भाव ८ जोगे ९ । दसमे ओवम्मसच्वे अ ॥१॥ सत्यशब्दः प्रत्येकम् योज्यते, जनपदसत्यम्, यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथं जनपदसत्यम् ? । यथा कौकुणादिषु पयः पिचं नीरमुदकमियादिसस्यत्वं चाम्याऽदुष्टम्। विवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपसिजनकत्वेन व्यवहारप्रवृत्त्यङ्गत्वात, पवं शेषेष्वपि भाव्यं १ । सम्मनसत्यं, कुवलयकुमुद कमलारविन्दादीनां समाने पडसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पहजमिति । तत्र कुमुदं चन्द्रविकाशि, कुवलयं नीलोत्पलम्, कमलं रविविकाशि, अरविन्दम् स्थलपद्मम, अतस्तत्र सम्मततया पङ्कजशब्दः सत्यः, कुवलयादावसस्योऽसम्मतस्यात् २ स्थापनासत्यं यल्लेप्यादिकमहदादिविकल्पेन स्थाप्यते तद्विषयम, अजिनोऽपि जिनोऽयमित्यादि ३ नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्यु च्यते ४ रूपापेक्षया सत्यं रूपसत्यम्, यथा छद्मयतिः प्रवजितरूपं धारयन् प्रवजित उच्यते ५प्रतीत्याश्रित्य वस्त्यन्तरं सत्यं प्रतीस्य सत्यं यथान्त्याङ्गल्यपेक्षयाऽनामिकाया दीर्घत्वं हस्वत्वं चेति ६ व्यवहारसत्यम्, यथा दह्यते गिरिगलात भाजनम्, अयं च गिरिगततृणादिदाहे, उदके च गलति सति व्यवहारः प्रवर्तते ७ भाव भूयिष्टशुक्लादिपर्यायमाधिस्य सत्यं भावलस्यम्, यथा शुक्ला बला. केति, सत्यपि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति ८ योगात्सम्बन्धात् सत्यम , यथा दण्डयोगाद्दण्डः, छत्रयोगाच्छत्रः, इत्यादि १ अभिसंबध्यते । ५ प्रपञ्चयति । ३ अनामिका गुल्या अभ्या आथित्य ।। FACANCCA%AC ॥६६॥ Jain Education Internet For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120