Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
॥ ६४ ॥
भवेयमागामिनि राजाऽहम्, ततोदेवलोकं गत्वा तत्रोत्पद्यते, परं बोधिदुर्लभा तस्य १ श्रेष्यादिकुले वा भवेयम्, ततस्तत्रोत्पद्यते परंत बोधिटुलभा २ पुमान् बहुव्यापारः संग्रामादिदुष्करकारी च, ततः शोभनं स्त्रीत्वम्, ततस्तत्रोत्पद्यते परं बोधि० ३ साध्वी स्त्री अवचरिसर्वत्राऽसमर्था, एकाकिनी ग्रामान्तरादिसंचारणे सर्वपराभूता च, पुरुषश्च सर्वकार्यक्षमः, तत उग्रादिपुत्रो भवेयमिति निदानं समलंकृतम् करोत्यस्यापि वोधिलमा ४ साधुः साध्वीवेतिचिन्तयति, इमे मानुष्या भोगा मूत्रपुरीपादिबीभत्साः, ये पुनरिमे देवा अन्य देवमन्यां देवीं वा आत्मानं वा देवदेवीरूपं विकुळ भुञ्जन्ति, एवं साधु ततोऽहमपि तथा भूयासम्, अस्यापि बोधिलंभा ५। अशुभा मानुष्यभोगाः, ये पुनर्देवा अन्य देवं देवीं वान परिचरन्ति, कित्वात्मानमेव देवदेवीरूपं विकुळ परिचरन्ति, एवं साधु० | ततस्तेषु भूयासम्, ततस्तथा भूत्वा भवान्तरे धर्म शुणोति न धद्दधाति, परं तापसादिभूत्वा विरतः खीकाममूच्छितो मृत्वा कल्वि
षेषूत्पद्यते, ततः पुनः पुनः पडमूकतयोत्पद्यते, दुर्लभवोथिः ६ निर्विनदिव्यमाणुजकामभोगो निदानं करोति, यत्र न प्रविचारणा | तत्र भवेयम् । ततरच्युत्वा देशविरतः सुलभयोधिः स्यात् ७इमे उग्रादिपत्रा अतव्यवस्थिताः साधून प्रतिलाभयन्ति ततोहऽमपि
तेषु भूयासम्, ततस्तत्रोत्पद्य द्वादशविध श्रावधर्म प्रपद्यते, न यतिधर्म यदि मे तपोनियमफलमस्ति ततो दरिद्रकुले भवेयमेवं | मे आत्मा सुखोत्तारो भवति, ततो देवेषुत्पद्य दरिद्रकुलोत्पन्नः प्रव्रजति, न सिद्धयति, ततोऽनिदानेन भाव्यं ९ संसारस्थाश्च | नवविधाः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियभेदात् ॥ ३७॥
नव बंभचेरगुत्तो, दुनवविहं बंभचेरपरिसुद्धं । उवसंपन्नो जुत्तो रक्खामि महत्वए पंच ॥३८॥
नव० सूचकत्वानवब्रह्मचर्यगुप्तिगुप्तः, गुप्तयश्च वसहि १ कह २ निसजि ३ दिअ ४ । कुडितर ५ पुबकीलिए ६ पणीप ७॥ अदमायाहार ८ विभूसणाई ९। नव बंभचेरगुत्तीओ॥ १॥ इति रूपाः, द्विनवविधं अष्टादशप्रकारं ब्रह्मचर्यम् , यदुक्तं-ओरालिभं च दिब्बं । मणवयकापणकरणजोपण ॥ अणुमोअणकारावण । करणेणटारसा बंभं ॥॥ परिशुद्धं निर्दोषं ॥३८॥
*****OSAASASA%*%*
६१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120