Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकसूत्र
॥ ६५ ॥
FAISALCHARSE5%
उवधायं च दसविहं, असंवरं तह य संकिलेसं च । परिवर्जतो गुत्तो, रक्खामि महत्वए पंच ॥ ३१॥
अवचूरिउव० उपहननमुपघातस्तं दशविधम्, तथा-उग्गम १ उप्पा २ पसण ३ । परिहर परिसाउणा य
समलंकृतम्
नाणतिगे ८ ॥ संरक्खणा ९ चिअत्ते १० । उवघाया दस इमे हुँति ।। २ ॥ तत्रोद्गमेनाधाकर्मादिना षोडशविधेनोपहननं विराधनं चारित्रस्य तत्साधकभकादेर्वाऽकल्पता उगमोपघातः । एवमुत्पादनया धाच्यादिदोषरूपया २ । एपणया शङ्कितादिभेदया उपघातः ३ । परिहरणाक्षणरहितस्याऽकल्प्यस्य चोपकरणस्य परिभोगस्तया ४ । परिशातना वसपात्रादेः समारचनम, तेनोपधातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वा ५ । ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतोऽकालस्वाध्यायादिभिः६ । दर्श० शकतादिभिः ७ । ||X चारित्रो० समितिभङ्गादिभिः ८ । संरक्षणेन शरीरादिविषयमूर्छयोपघातः परिग्रहविरतेरिति संरक्षणोपघातः ९। अचिअत्तमप्रीति-* कम् तेन विनयादेरुपघातः २० ॥
असंवरं संतशोऽसमाधिस्तं च दशविधम्, तद्यथा-जोगि ३ दि ८ उवहि ९ सूई १०। असंवरो दसह संकिलेसो भनाणाइ ३ जोग, उवही ७ । वसहि ८ कसाय ९ ऽनपाणेहिं १० ॥१॥ व्याख्या-मनोवाकायानामकुशलानामसंबरोऽनिग्रहः । श्रोत्रेन्द्रियादीनामिष्टानिष्टविषयेषु रागद्वेषाभ्यां प्रवत्तेमानानामसंचरणम् ८ । उपधेरप्रतिनियताऽकल्पनीयस्य वस्त्रा. देरसंवरो ग्रहणमुप० । अथवा इतस्ततो विक्षिप्तस्य वस्त्राधुपकरणस्याऽसंवरणमुपकरणासंघरः (ण), अयं चौधिकोपकरणापेक्षः ९। सूच्याः उपलक्षणात्वात् कुशाग्राणां च शरीरोपघातकारिणां यदसोपनं स शूचीकुशाग्रासंवरः, पप तृपलक्षणात्वात् सर्वोपग्रहि
॥६५॥ कोपकरणापेक्षः १० । संक्शोऽसमाधिः ज्ञानादीनां संक्लेशोऽविशुद्धमानता ३ । मनःप्रगृतीनाम् ६ उपधिवस्त्रादिस्तद्विषयः उपधि
44ACCXCX
१ अलाक्षणिकस्य २ विपकीर्णस्य
Jain Education Intern
For Private & Personel Use Only
"www.jainelibrary.org