Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
SALAR
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
दिशि लोकाभिगमो लोकावबोधः, विभङ्गता चास्य शेषदिक्षु लोकस्यानवबोधेन, तत्प्रतिषेधनात् १। पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधात् २ । क्रियावरणो जीवः, क्रियामात्रस्यैच प्राणातिपातादेर्जीवः क्रियमाणस्य वर्शनात्तद्धेतुकर्मणश्चादर्शनात् किर्यवावरणं कर्म यस्य स क्रियावरणो जीव इस्यवष्टम्भपरं तृतीयम् । विभकता चास्य कर्मणोऽदर्शनेनाऽनभ्युपगमाघ ३ । शरीरावगाहक्षेत्रवाह्याभ्यन्तरपुद्गलरचिताऽवयवशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादीनां बाह्याभ्यन्तरपुद्गलपर्यायादानतो क्रियकरणदर्शनात्, विभङ्गता चास्थ मनुष्यादिशरीराणामेव दर्शनात् ४ । देवानां बाह्याभ्यन्तरपुद्ः गलादानविरहेण वैक्रियघतां दर्शनादऽबाह्याभ्यन्तरपुद्गलरचिताऽवयवशरीरो जीव इत्यवसायवत् ५ । देवानां वैक्रियवतां दर्शना. दूप्येव जीव इत्यवष्टम्भवत् ६ । वायुना बलतः पुद्गलकायस्य दर्शनात्सर्वमेवेदं वस्तु जीवा पर चलनधर्मोपेतत्वात्, विमङ्गता चास्याऽचेतनानामपि वस्तूनां चलनस्य दर्शनात् । परिवर्जयन विभज्ञानोपलब्धार्थप्ररूपणां परिहरन्त्रिस्यर्थः ॥ ३३ ॥ पिंडेसण पाणेसण, उग्गह सत्तिक्कया महज्झयणा । उवसंपन्नो जुत्तो, रक्खामि महचए पंच ॥ ३४ ॥
पिंडेलपिंडस्य भक्तस्यैषणा ग्रहणप्रकाराः, ताश्चताः, संसट्ट १ . मसंसट्ठा २ । उह ३ तह अप्पले(विया)वडा ४ चेव । उग्गहिया ५ पग्गदिमा ६ । उजिअधम्मा ७ य सत्तमिआ ॥१॥ तत्राऽसंस्था हस्तमात्राभ्यां चिन्त्या, गाथायां सुखोच्चाराथर्थोऽन्यथा पाठः १। संस्थापि ताभ्यामेव २ । उधृता नाम पाकस्थानात् स्थाल्यादी मोजमजातमुन्धृतं ततोऽसंसृष्टोहस्तः, संसृष्टं मात्रम् , असंसृष्ट वा मात्र संबो या हस्तः, एवं गृवतस्तृतीया ३ । अम्पलेपाऽल्पस्याऽभावार्थत्वातिलेप चणकादि गुडतः ४ । अवगृहीता भोजनकाले शरावादिषु भोक्तुकामस्थोपहते भोजनजातम्, यत्ततो गृहतः ५। प्रगृहीता नाम भोजनवेलायां भोक्तुकाकामाय दातुं मोक्तुं पाऽभ्युद्यतेन करादिना प्रगृहीतं गृक्तः ६ । उज्झितधर्मा यत्परित्यागाईमन्नं अन्ये च ठिपदादयो यत् नाच
Jan Education Inter
For Private Personal use only
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120