SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ SALAR पाक्षिकसूत्र अवचूरिसमलंकृतम् दिशि लोकाभिगमो लोकावबोधः, विभङ्गता चास्य शेषदिक्षु लोकस्यानवबोधेन, तत्प्रतिषेधनात् १। पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधात् २ । क्रियावरणो जीवः, क्रियामात्रस्यैच प्राणातिपातादेर्जीवः क्रियमाणस्य वर्शनात्तद्धेतुकर्मणश्चादर्शनात् किर्यवावरणं कर्म यस्य स क्रियावरणो जीव इस्यवष्टम्भपरं तृतीयम् । विभकता चास्य कर्मणोऽदर्शनेनाऽनभ्युपगमाघ ३ । शरीरावगाहक्षेत्रवाह्याभ्यन्तरपुद्गलरचिताऽवयवशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादीनां बाह्याभ्यन्तरपुद्गलपर्यायादानतो क्रियकरणदर्शनात्, विभङ्गता चास्थ मनुष्यादिशरीराणामेव दर्शनात् ४ । देवानां बाह्याभ्यन्तरपुद्ः गलादानविरहेण वैक्रियघतां दर्शनादऽबाह्याभ्यन्तरपुद्गलरचिताऽवयवशरीरो जीव इत्यवसायवत् ५ । देवानां वैक्रियवतां दर्शना. दूप्येव जीव इत्यवष्टम्भवत् ६ । वायुना बलतः पुद्गलकायस्य दर्शनात्सर्वमेवेदं वस्तु जीवा पर चलनधर्मोपेतत्वात्, विमङ्गता चास्याऽचेतनानामपि वस्तूनां चलनस्य दर्शनात् । परिवर्जयन विभज्ञानोपलब्धार्थप्ररूपणां परिहरन्त्रिस्यर्थः ॥ ३३ ॥ पिंडेसण पाणेसण, उग्गह सत्तिक्कया महज्झयणा । उवसंपन्नो जुत्तो, रक्खामि महचए पंच ॥ ३४ ॥ पिंडेलपिंडस्य भक्तस्यैषणा ग्रहणप्रकाराः, ताश्चताः, संसट्ट १ . मसंसट्ठा २ । उह ३ तह अप्पले(विया)वडा ४ चेव । उग्गहिया ५ पग्गदिमा ६ । उजिअधम्मा ७ य सत्तमिआ ॥१॥ तत्राऽसंस्था हस्तमात्राभ्यां चिन्त्या, गाथायां सुखोच्चाराथर्थोऽन्यथा पाठः १। संस्थापि ताभ्यामेव २ । उधृता नाम पाकस्थानात् स्थाल्यादी मोजमजातमुन्धृतं ततोऽसंसृष्टोहस्तः, संसृष्टं मात्रम् , असंसृष्ट वा मात्र संबो या हस्तः, एवं गृवतस्तृतीया ३ । अम्पलेपाऽल्पस्याऽभावार्थत्वातिलेप चणकादि गुडतः ४ । अवगृहीता भोजनकाले शरावादिषु भोक्तुकामस्थोपहते भोजनजातम्, यत्ततो गृहतः ५। प्रगृहीता नाम भोजनवेलायां भोक्तुकाकामाय दातुं मोक्तुं पाऽभ्युद्यतेन करादिना प्रगृहीतं गृक्तः ६ । उज्झितधर्मा यत्परित्यागाईमन्नं अन्ये च ठिपदादयो यत् नाच Jan Education Inter For Private Personal use only
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy