SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र ॥ ६ ॥ RECORRECTORS मेदात् , तपति दुनोति शरीरकर्माणीति तपास्तस्य कर्म क्रिया तपःकर्म तपोऽनुशानमित्यर्थः, तत्राभशनमाहारत्यागस्तच द्विधा, तत्र इत्वरं चतुर्थादिषण्मासान्तमधिकृततीर्थमाश्रित्य, यावत् कथिकत्वाजन्मभावि विधा, पादपोपगमनेङ्गितमरणभक्तिपरिशाभेदात्, तत्र अवचूरिपादपस्येव वृक्षस्येव च्छिन्नपतितस्योपगमनं अत्यन्तनिश्चेष्टतयाऽवस्थानम्, यस्मिंस्तत्पादपोपगमनम्, तथेङ्गिते नियमिते देशे इतिगम्यम्, लासमलंकृतम् मरणं मरणप्रतिक्षा यत्र तदिङ्गितमरणं २ । भक्तस्यैव भोजनस्यैव न चेष्टादेरपि प्रत्याख्यानं वर्जनम्, यत्र तद्भक्तप्रत्याख्यानं ३ । अवमोदरिका द्रव्यत उपकरणभकपानविषया, भावतस्तु क्रोधादित्यागः । वृत्तेभिक्षाचर्यारूपायाः सझेपोऽभिग्रहविशेषात्संकोचनं वृत्तिसनेपः । अभिग्रहाश्च द्रव्यतोऽलेपकृतायेव द्रव्यं प्रहीष्ये, क्षेत्रतः परगामगृहपश्चकादिलब्धम्, कालतः पूर्वाह्नादी, भावतो || गानादिप्रवृत्ताल्लब्धमिति, पर्व चतुर्विधाः, रसाः क्षीराद्यास्तस्यागः कायक्लेशो लोचवीरासनादिबहुधा, संलीनता इन्द्रियकषाययोगविषया गुप्तता, विविक्तशयनासनता चेति ॥ ३२ ॥ सत्त य भयठाणाई, सत्तविहं चेव नाणविन्भगं । परिवज्जतो गुत्तो, रक्खामि महत्वए पंच ।। ३३ ।। ___ सत्तः सप्तहलोकादिभयमेदात्, भयस्य स्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मात्मनुष्यादेः, सकाशाद्यद् भयं तदिहलोकभयम् १ । तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद् भयं नत्परलोकभयम् २ । आदानं धनं तदर्थ चौरादिभ्यो यद् मयं तदादानभयं ३ । अकस्मादेव बाह्यनिमित्ताऽनपेक्षमेव यद्भय तदकस्मादभय ४। घेदना पीडा, तद्भय वेदनाभयं ५ । मरणाय | मरणभयं ६ । अश्लोकमयमकीर्तिमयमिति ७ । सप्तविधमेव पूर्वापरनिपाताद्विभङ्गमानम्, तत्र विरुद्धो वितथो वा अयथावस्तुभङ्गो वस्तुविकल्पो यस्मिस्तद्विभङ्ग, तश्च तज्ज्ञानं च साकारत्वादिति विभंगशानं मिथ्यात्वसहिताऽवधिरित्यर्थः। तचैव-इग १ पणदिसिटोगगमो२। किरिआवरणो जिनो ३ तण्णमओ ४ ॥ अतणुमओ ५ कविजीवे ६ सबजीवा ७ सगविभंगा ॥ १॥ एक b६०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy