Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 79
________________ पाक्षिकसूत्रं ॥ ५१ ॥ Jain Education Intern अप्पसत्था य जे जोगा, परिणामा य दारुणा । पाणाइवायरस बेरमणे, एस बुत्ते अइकमे ॥ १ ॥ अप्प, अप्रशस्ता हिंसा हेतुत्वादसुन्दरा ये केचन योगाश्चङ्क्रमणादयो व्यापाराः परिणामाश्च भूतघाताद्यध्यवसायाश्च इह पूर्वत्र च पूर्वोत्तरपदापेक्षया समुच्चयेः दारुणा रोद्राः । प्राणातिपातस्य विरमणे निवृत्तौ पप उक्को भगवद्भिः प्रतिपादितोऽतिक्रमोऽतिचार इति मत्वा तान् परिहरेदितिभावः 'एवमुत्तरत्रापि भावना कार्या ॥ १ ॥ (द्वितीयवतमधिकृत्याहः - ) तिव्वरागाय जा मासा, तिव्वदोसा तहेव य । मुसावायस्स वेरमणे, एस वृत्ते अइकमे ॥ २ ॥ तिब्व० तीव्ररागा उत्कटविषयानुबन्धा या काचिद्भाषा, तीव्रद्वेषा उग्रमत्सरा, तथैव चेति समुच्चयपूरणान्यव्ययानि मृपावादस्य विरमणे अतिक्रमो देशभङ्गाः सर्वभङ्गो वेति ॥ २ ॥ (तृतीयवृतमाश्रित्याह-) उग्गहं सि अजाइत्ता, अविदिने य उग्गहे । अदिन्नादाणस्स वेरमणे, एस कुत्ते अइमे ॥ ३ ॥ उग्ग० अवग्रहमाश्रयमयाचितत्वात् तत्स्वामिनः स्वामिसन्दिष्टाद्वाऽननुज्ञाप्य तत्रैव यदवस्थानमिति गम्यं । अविदत्ते वाऽवग्रह स्वामिनाऽवितीर्णेऽवग्रहे प्रतिनियतावग्रह मर्यादाया बहिरित्यर्थः यच्चेष्टनमिति शेषः, अतिक्रमो विराधना ॥३॥ (चतुर्थव्रतमङ्गीकृत्याह - ) सद्दा रूवा रसा गंधा- फासाणं पवियारणे । मेहुणस्स वेरमणे, एस बुत्ते अइकमे ॥ ४ ॥ सदा० आकारस्याऽलाक्षणिकत्वात् शब्दरूपेत्यादिद्वंद्वः, शब्दा वेण्वादयः, रूपाणि स्त्रीणां रसा मधुरायाः, गन्धाः खक्चन्दना१ सर्वत्र । For Private & Personal Use Only ***** अवचूरिसमलंकृतम् ॥ ५१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120