Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ पाक्षिकसूत्र | अवचूरिसमलंकृतम् अप्पसक्खियं, एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु राईभोयणस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए (पारगामिए) सन्वेसिं पाणाणं सम्वेसिं भूयाण सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणियाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकटु उवसंपज्जित्ताण विहरामि। छठे भंते वए उवडिओमि सबाओ राईभोयणाओ बेरमणं इदं च आद्यान्तजिनयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थ महावतोपरि पठितं, मध्यमानां तु ऋजुम्राज्ञपुरुषापेक्षयोत्तरगुणेषु, दोषाधेह पिपीलिकाशलभादिसत्त्वविनाशादयो वाच्याः ॥ अथ समस्तवताभ्युपगमण्यापनायाहइच्चेइआई पंचमहव्बयाई राई भोअणवेरमणछट्टाई अत्तहिअट्ठाए उवसंपजित्ताणं विहरामि॥ इञ्चे० इत्येतान्यजन्तरोक्तानि' पञ्च महावतानि रात्रिभोजनविरमणषष्टानि, आत्मनो हितो मोक्षस्तदर्थ आत्महितार्थाय उप संपद्याङ्गीकृत्य विहरामि साधुविहारेण वर्नेऽहं तदभावेऽश्रीकृतानामपि वत्तानामभावप्रसादिति । ना महावतोचारणा, संप्रति तेषामेव यथाक्रममतिचारानाह १ उदितानि । Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120