Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 76
________________ पाक्षिकसूत्र अवचूरिसमलंकृतम् ॥४८॥ A6054ॐ दोषाधेह परिप्रदिणां वधबन्धननरकगमनादयोधाच्याः॥ पष्ठं वतमाहअहावरे छट्टे भंते वए राईभोयणाओ वेरमण, सव्वं भंते राईभोयणं पञ्चक्खामि, से असणं वा, पाणं वा, खाइमं वा, माइमं वा, नेव सयं राइं भुजेजा नेवन्नेहिं राई भुंजावेजा राई भुंजते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेण वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। अहा-रात्रिभोजनात्, रात्री गृहाति रात्री भुझे । रात्री गृहाति दिवा भुके। दिवा गृ. रात्री भु० ३। दिवा गृ० | दिवा भु० सन्निधिपरिभोगे । इत्येवंविधभाचतुष्कस्वरूपाद्विरमणं भगवतोतं, अशनमोदनादि, पानं मुद्विकापानादि, खाद्यं खरादि, स्वाद्यं ताम्बूलादि, अशनं वेत्यादिना द्रव्यरात्रिभोजनेन चतुर्विध तदुपलक्षितमित्यतस्तदभिधानायाहसे राईभोयणे चउबिहे पन्नत्ते तंजहा-दब्बओ, खित्तओ, कालओ, भावओ। दवओ णं राई भोयणे, असणे वा, पाणे वा, खाइमे वा, साइमे वा, खित्तओ णं, राईभोयणे-सययखित्ते, कालओ ण राईभोयणे-दिया का वा राओ वा, भावओ णं राईभोयणे, नित्ते वा, कडुप वा, कसाए वा, अंबिले वा, महुरे वा, लवणे वा, रागेण वा, दोसेण वा। से रा. द्रव्यतो रात्रिभोजनं अशनादी १ । क्षेत्रतः समयेन कालविशेषेणोपलक्षित क्षेत्र समयक्षेत्र, अर्द्धतृतीयद्वीपसमुद्रलक्षणं 5 तस्मिन, न परतो मनुष्यलोकप्रसिद्धदिनराज्यभावात् २। कालतो दिवा सन्निधिपरिभोगे ३। भावतः तिक्ते चिमिटिकादी, कटुके ॥४८ ॥ XA4% Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120