Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 80
________________ पाक्षिकसूत्र अवचरिसमलंक्रतम् दीनां, स्पर्शा मृदुत्वालील्योषिदङ्गादीनां, तेषां प्रवीचारणा रागात्प्रतिसेवना, मैथुनस्य अतिक्रमोऽतिचारस्तस्मादेनां न कुर्यादिति भावः ॥ ४॥ (परिग्रहव्रतमुररीकृत्याह:-) इच्छा मुच्छा य गेही य, कंखा लोभे य दारुणे। परिग्गहस्स वेरमणे, एस वुत्ते अइक्कमे ॥५॥ इच्छा० इच्छादीन्येकार्थान्यबुधबोधनायोपात्तानि, यद्वो इच्छा अनागतान्यतरार्थप्रार्थना, मूर्छा हतनष्टार्थशोचना, गृद्धिर्विद्य मानार्थप्रतिबन्धः, अप्राप्तविविधार्थप्रार्थना काका. तद्पो लोभः कासालोभः, च समुच्चये ॥ ५ ॥ (षष्ठवतमुररीकन्याहःअइमत्ते अ आहारे, सूरखित्तमि संकिए । राईभोअणस्स वेरमणे, एस वुत्ते अइकमे ॥ ६॥ अइ० साधूनां हि कवलापेक्षया भोजनमानं द्वात्रिंशत्कबलाः, षडभागकल्पितजठरापेक्षया 'चेदं-अद्ध असणस्स मवंजणस्स । कुज्जा दवस्स दो भागे । वाउपविधारणट्ठा । छन्भार्ग ऊणगं कुजा॥ १ ॥ अस्माच्छास्त्रीयप्रमाणादतिमात्रेऽधिके भुक्त इति गम्यं । दिवापि ह्यधिकमोजने रात्री भुक्तानगन्धोद्गाराः 'प्रजायन्ते, वमनं या कदाचित् स्यात् , तत्र च रात्रिभोजनदोषः, समुद्रिगलितगलने च बहुतरा दोषाः, सूरस्य रवेः क्षेत्र उदयास्तलक्षणं नमःवण्डं, तत्र शड़िते उदयास्तदेश प्राप्तो नवेत्यारेकिते.' आहरो भुक्त इति वर्तते ॥ ६ ॥ (महावतरक्षणमभिधातुमाह-) दसणनाणचरित्ते, अविराहित्ता टिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥ ७ ॥ दसणनाणचरित्त, अविराहित्ता ठिओ समणधम्मे । बीअं वयमणुक्खे, विरयामो मुसावायाओ ॥ ८ ॥ । विदं । २ जायन्ते । ३ एवं मरुतदेशेऽपि ASEARS Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120