________________
पाक्षिकसूत्रं
॥ ५१ ॥
Jain Education Intern
अप्पसत्था य जे जोगा, परिणामा य दारुणा । पाणाइवायरस बेरमणे, एस बुत्ते अइकमे ॥ १ ॥
अप्प, अप्रशस्ता हिंसा हेतुत्वादसुन्दरा ये केचन योगाश्चङ्क्रमणादयो व्यापाराः परिणामाश्च भूतघाताद्यध्यवसायाश्च इह पूर्वत्र च पूर्वोत्तरपदापेक्षया समुच्चयेः दारुणा रोद्राः । प्राणातिपातस्य विरमणे निवृत्तौ पप उक्को भगवद्भिः प्रतिपादितोऽतिक्रमोऽतिचार इति मत्वा तान् परिहरेदितिभावः 'एवमुत्तरत्रापि भावना कार्या ॥ १ ॥ (द्वितीयवतमधिकृत्याहः - )
तिव्वरागाय जा मासा, तिव्वदोसा तहेव य । मुसावायस्स वेरमणे, एस वृत्ते अइकमे ॥ २ ॥
तिब्व० तीव्ररागा उत्कटविषयानुबन्धा या काचिद्भाषा, तीव्रद्वेषा उग्रमत्सरा, तथैव चेति समुच्चयपूरणान्यव्ययानि मृपावादस्य विरमणे अतिक्रमो देशभङ्गाः सर्वभङ्गो वेति ॥ २ ॥ (तृतीयवृतमाश्रित्याह-)
उग्गहं सि अजाइत्ता, अविदिने य उग्गहे । अदिन्नादाणस्स वेरमणे, एस कुत्ते अइमे ॥ ३ ॥
उग्ग० अवग्रहमाश्रयमयाचितत्वात् तत्स्वामिनः स्वामिसन्दिष्टाद्वाऽननुज्ञाप्य तत्रैव यदवस्थानमिति गम्यं । अविदत्ते वाऽवग्रह स्वामिनाऽवितीर्णेऽवग्रहे प्रतिनियतावग्रह मर्यादाया बहिरित्यर्थः यच्चेष्टनमिति शेषः, अतिक्रमो विराधना ॥३॥ (चतुर्थव्रतमङ्गीकृत्याह - ) सद्दा रूवा रसा गंधा- फासाणं पवियारणे । मेहुणस्स वेरमणे, एस बुत्ते अइकमे ॥ ४ ॥
सदा० आकारस्याऽलाक्षणिकत्वात् शब्दरूपेत्यादिद्वंद्वः, शब्दा वेण्वादयः, रूपाणि स्त्रीणां रसा मधुरायाः, गन्धाः खक्चन्दना१ सर्वत्र ।
For Private & Personal Use Only
*****
अवचूरिसमलंकृतम्
॥ ५१ ॥
www.jainelibrary.org